मुरादाबाद : ई-श्रम पटले प्लेटफार्म वर्कर्स पंजीयनम् आरब्धम्
मुरादाबादः, 3 अप्रैलमासः (हि.स.)।श्रमएवम् रोजगारमन्त्रालयेन भारतसरकारायाः अधीनं ये श्रमिकाः ऑनलाइन-मंचानां माध्यमेन अनुबन्धाधारेण कार्यं कुर्वन्ति, येषां पारिश्रमिकं शर्तीनामधीनं भवति, किन्तु एतेषां श्रमिकानां तेषां नियोजकैः सह पारम्परिकं कर्मचारी-से
भारत सरकार द्वारा ई-श्रम पोर्टल पर प्लेटफार्म वर्कर्स के लिए पंजीयन प्रारम्भ


मुरादाबादः, 3 अप्रैलमासः (हि.स.)।श्रमएवम् रोजगारमन्त्रालयेन भारतसरकारायाः अधीनं ये श्रमिकाः ऑनलाइन-मंचानां माध्यमेन अनुबन्धाधारेण कार्यं कुर्वन्ति, येषां पारिश्रमिकं शर्तीनामधीनं भवति, किन्तु एतेषां श्रमिकानां तेषां नियोजकैः सह पारम्परिकं कर्मचारी-सेवायोजकसम्बन्धं नास्ति, किन्तु केवलं डिजिटल-माध्यमेन सम्बद्धाः भवन्ति, एतेषां श्रमिकानां कृते ई-श्रम-पोर्टल इत्यस्मिन प्लेटफार्म-वर्कर्स कृते पञ्जीकरणं प्रारब्धम्।

एषा सूचना उपश्रमायुक्तेन दीप्तिमानभट्टेन गुरुवासरे प्रदत्ता। तेन प्रोक्तं यत् राइड-शेयरिंग-सेवासु ओला, उबर, क्विकराइड, कूबो, टैक्सीफोर्सर, भोजन-लॉजिस्टिक्स-डिलीवरीसेवासु जोमेटो, स्वीगी, ब्लिंकिट, फूडपाण्डा, बिगबास्केट, जैपटो, ग्रोफर्स, लॉजिस्टिक्ससेवासु एक्सप्रेसबीस, एक्सप्रेस-लॉजिस्टिक्स, ब्लू-डार्ट, फेडेक्स, ट्रैकॉन, शिप-रॉकेट, पॉर्टर, ई-मार्केट-प्लेससेवासु टमजेन, फ्लिपकार्ट, स्नैपडील, ई-वे, शॉपक्लू, होमशॉप-18, मिंत्रा, मीशो, प्रोफेशनलसेवासु टरबन-कम्पनी, जेरोधा, एरेजल-ब्रोकिंग, प्रेक्टो, बायजूस, बेटर-हेल्थ, टॉक्स-पेस, वेदांतु, टॉपर्स, लीगल-रा, स्वास्थ्यसेवासु प्रेस्टो, नायका, टाटा-1एमजी, नेटमेड्स, मेडिलाइफ, फिटविट, यात्राः-आतिथ्यसेवासु रेडबस, मेक-माई-ट्रिप, गोईबो, यात्रा, अगोडा, कन्टेन्ट-मीडियासेवासु यूट्यूब, फेसबुक, नेटफ्लिक्स, स्पोटिफाई, गूगल-अडवर्ड, गेन-एग्रीगेटर्स इत्यादयः ई-श्रम-पञ्जीकरणाय पात्राः सन्ति।

ई-श्रम-पोर्टले प्लेटफार्म-वर्कर्स/गिग-वर्कर्स पञ्जीकरणं कर्तुं आधारकार्डं, पैनकार्डं, एकं मोबाइलसंख्या आवश्यकम्। एते श्रमिकाः सीएससी-माध्यमेन वा स्वयम् अपि पञ्जीकरणं कर्तुं शक्नुवन्ति। पञ्जीकरणाय https://register.eshram.gov.in/#user/platform-worker-registration इत्यस्मिन जालपृष्ठे गत्वा आवेदनं कर्तुं शक्यते। अस्याः योजनायाः विषये अधिकं ज्ञातुं जनपदस्य उपश्रमायुक्तकार्यालये, मुरादाबादे सम्पर्कः कर्तव्यः।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA