मुख्यमन्त्री योगी आदित्यनाथः वाराणसी आगमिष्यति, प्रधानमन्त्रिणः मोदिनः आगमनस्य सज्जतायाः परीक्षणं करिष्यति
—मुख्यमन्त्री प्रधानमन्त्रिणः प्रस्तावितस्य जनसभास्थलस्य निरीक्षणं करिष्यति, उद्घाटितानां योजनानां सूचीं, पीएमद्वारा शिलान्यासस्य च अन्तिमरूपं दाष्यति। वाराणसी,03 अप्रैलमासः (हि.स.)। राज्यस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे वाराणसीम् आगमिष्यत
मुख्यमंत्री योगी आदित्यनाथ


—मुख्यमन्त्री प्रधानमन्त्रिणः प्रस्तावितस्य जनसभास्थलस्य निरीक्षणं करिष्यति, उद्घाटितानां योजनानां सूचीं, पीएमद्वारा शिलान्यासस्य च अन्तिमरूपं दाष्यति।

वाराणसी,03 अप्रैलमासः (हि.स.)। राज्यस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे वाराणसीम् आगमिष्यति यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य वाराणसी-नगरस्य प्रस्तावितायाः सज्जतायाः परीक्षणं करिष्यति। मुख्यमन्त्री मेहदीगञ्जराजतालबस्थस्य प्रस्तावितस्य प्रधानमन्त्रिणः जनसभास्थलस्य निरीक्षणं करिष्यति तथा च सभास्थलस्य मञ्चस्य, अस्थायी यानस्थानकस्य, प्रवेशनिर्गममार्गस्य विषये निर्देशं दास्यति, तदतिरिक्तं सहस्राणि नागरिकानां भाजपा कार्यकर्तृणां च पण्डले, पेयजलम् इत्यादिषु आसनस्य व्यवस्थां क्रियमाणा अस्ति जिला प्रशासन, भाजपा्याः अधिकारी एवं जनप्रतिनिधयः। सभायां प्रधानमन्त्री उद्घाटनानि परियोजनानि, मोदीना शिलान्यासः च विषये आवश्यकाः मार्गदर्शिकाः दास्यन्ति। मुख्यमन्त्री अपि एतां सूचीं अन्तिमरूपेण निर्धारयितुं शक्नोति।

विशेषाधिकारस्य अनुसारं प्रयागराजे आयोजितेषु कार्यक्रमेषु भागं गृहीत्वा मुख्यमन्त्री योगी आदित्यनाथः ततः साक्षात् उदग्रयानेन मेहदीगञ्जराजतालबस्थे प्रधानमन्त्री मोदी इत्यस्य प्रस्तावितं जनसभास्थलं प्रति आगमिष्यति। अत्र अधिकारिणः जनप्रतिनिधिः च मुख्यमन्त्रिणः स्वागतं करिष्यन्ति। जनसभास्थलस्य निरीक्षणं कृत्वा मुख्यमन्त्री आरक्षकरेखाप्राङ्गणं आगमिष्यति। आरक्षकरेखातः मुख्यमन्त्री मार्गेण प्रत्यक्षतया स्थानीयपरिपथगृहं गमिष्यति। अतिथिगृहे समीक्षासभायाः अनन्तरं मुख्यमन्त्री खोजवा कश्मीरीगञ्जस्य रामजानाकी मन्दिरस्य शिलान्यासकार्यक्रमे भागं गृह्णीयात्। तदनन्तरं काशीविश्वनाथमन्दिरे दर्शनं पूजां च करिष्यति। मन्दिरात् मुख्यमन्त्री बाबतपुरविमानस्थानकं प्रति प्रस्थास्यति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA