Enter your Email Address to subscribe to our newsletters
जयपुरम्, 3 अप्रैलमासः (हि.स.)। राजस्थाने पश्चिमस्य उपद्रवस्य प्रभावात् कोटाजनपदस्य बरन-झालावर-क्षेत्रे विलम्बेन रात्रौ प्रचण्डं झञ्झावातः अभवत्, आकाशं च मेघयुक्तं एव अभवत् केषुचित् स्थानेषु लघुवृष्टिः अभवत् । मौसमविभागस्य अनुसारम् अद्य तस्य अधिकः प्रभावः भरतपुर-जयपुर-कोटा-जनपदयोः मण्डलेषु दृश्यते । एतेषु क्षेत्रेषु मेघयुक्ताकाशेन सह प्रचण्डवज्रपातस्य, लघुवृष्टेः च सम्भावना वर्तते ।
अरबसागरात् उत्पन्नस्य मौसमव्यवस्थायाः कारणेन अस्य राज्यस्य मौसमस्य एषः परिवर्तनः अभवत् इति मौसमविदः वदन्ति । अस्याः प्रणाल्याः प्रभावात् राजस्थानस्य मध्यप्रदेशस्य च दक्षिणपूर्वभागः अपि प्रभावितः भविष्यति । एषा व्यवस्था एप्रिल-मासस्य चतुर्थ-दिनात् आरभ्य दुर्बलतां प्रारभते, एप्रिल-मासस्य ५ दिनाङ्कात् आरभ्य राजस्थाने पुनः तापस्य गतिं प्राप्स्यति | पश्चिमजिल्हेषु तापमानं ४२-४३ डिग्री सेल्सियसपर्यन्तं वर्धयितुं शक्नोति, येन तापतरङ्गस्य स्थितिः भवितुम् अर्हति । विगत २४ घण्टेषु राज्यस्य बह्वीषु नगरेषु अधिकतमं दिवसस्य तापमानं सामान्यतः उपरि ज्ञातम् । जयपुर, पिलानी, सीकर, चित्तौड़गढ, बार्मेर, जैसलमेर, बीकानेर इत्यादिषु तापमानं सामान्यतः २ डिग्री सेल्सियसतः अधिकम् आसीत् । जयपुरे अधिकतमं तापमानं ३६.९ डिग्री सेल्सियस इति ज्ञातम्, यत्र दिवसं यावत् प्रचण्डसूर्यप्रकाशस्य कारणेन तापः अनुभूयते स्म ।
मौसमकेन्द्रजयपुरे झालावरे, बरने, कोटायां, बुण्डी, टोंके, अजमेरे, सवाईमाधोपुरे, जयपु्रे, दौसायाम्, करौल्यां, ढोलपुरे, भरतपुरे, अलवरे, सीकरे, झुनझुनू जनपदेषु गर्जनया सह वर्षायाः पीता सचेतना प्रकाशिता वर्तते। एतेषु क्षेत्रेषु प्रबलं झञ्झावातः प्रतिघण्टां ४०-५० कि.मी. एतदतिरिक्तं राजस्थानस्य पश्चिमभागे ५ एप्रिलतः चक्रवातविरोधी निर्माणस्य सम्भावना वर्तते।अस्य कारणात् जैसलमेर-बार्मेर-जनपदेषु ५ एप्रिल-दिनाङ्के तापतरङ्ग-सचेतना जारीकृता, बीकानेर-जोधपुर-जैसलमेर-बाडमेर-जनपदेषु ६ एप्रिल-दिनाङ्के पीत-सचेतना प्रकाशिता अस्ति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA