Enter your Email Address to subscribe to our newsletters
नवदेहली 03 अप्रैलमासः (हि.स.)। संकटात् उद्धीयमानः 'फोरम् फॉर आईआईटी जेईई' (फिटजी) पुनः सम्पूर्णसज्जतया कक्ष्याः आरभितुं सज्जः अस्ति। फिटजी संस्थया एषा सूचना सहस्रशः पञ्जीकृतछात्रेभ्यः ई-मेल द्वारा प्रेषिता। अस्मिन् फिटजी प्रबन्धने दावं कृतं यत् ऑनलाइन-कक्ष्याः तत्क्षणमेव आरभ्यन्ते, कक्षाकक्ष-कार्यक्रमः च मेयमासतः आरप्स्यते। एषः ई-मेल प्रथमदिनाङ्के अपि च तृतीयदिनाङ्के एप्रिलमासस्य प्रेषितः। उल्लेखनीयं यत् गतवर्षस्य दिसम्बरमासस्य अन्ते जनवरी 2025 मासपर्यन्तं गाजियाबाद-नोएडा-सहित कतिपये केन्द्राणि सहसा पिहितानि अभवन्।
फिटजी संस्थया ई-मेल सन्देशे छात्रेभ्यः तेषाम् अभिभावकेभ्यश्च उक्तं यत् केचन् आन्तरिकाः व्यक्तयः अपि च केचन् बाह्यप्रतिद्वन्द्वी-कोचिंगसंस्थानानि षड्यन्त्रं रचयित्वा तेषां केन्द्राणां फिटजी संस्थायाश्च विश्वसनीयतायाः हानि कर्तुम् प्रयासं कृतवन्तः। एते किञ्चित्कालं यावत् सफलाः अपि अभवन्, किन्तु अन्ततः ते पराजयं प्राप्स्यन्ति। फिटजी पुनः उत्साहेन सिद्धतया च आईआईटी-प्रवेशाय कोचिंगं आरब्धवान्। फिटजी संस्थायाः एषः अपि दावः अस्ति यत् तेषां अधिकांशकेन्द्राणि पूर्ववत् सञ्चालितानि सन्ति। ये केन्द्राः आपराधिक-सड्यन्त्रेण बन्दीकृताः आसन्, ते अपि पुनः प्रारभ्यन्ते।
फिटजी प्रबन्धने अभिभावकान् आश्वस्तुं प्रयत्नं कृतवान् यत् आईआईटी-नामाङ्कनस्य सज्जतां कृते या दक्षता साधनानि च उपयुज्यते, तादृशं शिक्षणं अस्मिन् कोचिंग-उद्योगे अन्येन केनापि न प्रदत्तं भवति। फिटजी प्रायः त्रिंशद्वर्षाणि यावत् आईआईटी-कोचिंग-उद्योगे अस्ति। एषु वर्षेषु फिटजी संस्थया बहूनि कीर्तिस्थानानि स्थापितानि। शतशः छात्राः प्रतिवर्षं फिटजीतः प्रशिक्षणं प्राप्य आईआईटी-प्रतियोगितापरीक्षाः उत्तीर्णवन्ति। अस्मिन् काले फिटजी संस्थायाः जालम् अखिलदेशे विस्तृतं अस्ति।
फिटजी संस्थापकः दिनेशकुमारगोयलः स्वयम् आईआईटी-स्नातकः अस्ति। सः वदति यत् लघुकेन्द्रतः आरभ्य अद्य फिटजी वैश्विककेन्द्रं जातम्। फिटजी आईआईटी-जेईई-कोचिंगक्षेत्रे विपणिनायकः अस्ति। किन्तु अस्य सिद्धेः सह फिटजी संस्थायै अनेकाः चुनौतीः अपि उद्भूताः। तेषां शिक्षकैः अन्यत्र गन्तुं प्रलोभनं दत्वा आकर्षणं कृत्वा प्रतिस्पर्धिनः प्रयासाः कृतवन्तः, छात्राणां मनसि फिटजी विषये संशयं सृजितवन्तः, तथा च फिटजी ब्राण्डस्य विरुद्धं माध्यम-अभियानं च सञ्चालितं। एवं घटनाः पूर्वं अपि अभवन्, किन्तु सर्वदा फिटजी तस्मात् निष्क्रम्य विजयी अभवत्।
फिटजी संस्थायाः कृते वर्तमानसङ्कटः लघुः नास्ति। दिल्ली-एनसीआर-सहित देशस्य विविधभागेभ्यः एकस्मिन् काले दशशः शिक्षकाः संस्थानं परित्यक्तवन्तः। अनेकानि केन्द्राणि अपि एकस्मिन्नेव काले बन्दानि अभवन्। पुलिस-मामलम् अपि दर्तं जातं तथा च फिटजी संस्थायाः बहूनि वित्तकोषाः सील-कृताः।
ते उक्तवन्तः यत् सहस्रसंख्याकसमस्याः सन्ति तथापि ते बालकानां भविष्यं मध्ये न स्थापयितुं शक्नुवन्ति। येषाम् जनानां फिटजी प्रति विश्वासः अस्ति, ये च स्वबालकान् फिटजी मध्ये प्रविष्टवन्तः, तान् निराशान् उपवेशनं द्रष्टुं न शक्नुवन्ति। फिटजी संस्थायाः समीपं यः पद्धतिः, या तकनीकः, यः प्रतिदर्शः च अस्ति, सः अन्यत्र नास्ति। फिटजी निरन्तरं स्वफलैः प्रतिद्वन्द्वीजनान् विस्मापयति तथा च अग्रेऽपि षड्यन्त्राणि जयिष्यति।
---------------
हिन्दुस्थान समाचार