राष्ट्रीय जूडो प्रतियोगितायां पदकं जित्वा निवर्तितयोः यश यादवस्य स्पर्श सिंहस्य च स्वागतम्
मुरादाबादः, 03 अप्रैलमासः (हि.स.)।महानगरे मुरादाबादे यशयादवः स्पर्शसिंहश्च इत्येतौ द्वौ प्रवीणौ जूडो-क्रीडकौ राष्ट्रिय-जूडो-प्रतियोगितायाम् पदकं विजित्य पुनः आगच्छन्तौ गुरुवासरे स्वागताभिनन्दनं प्राप्तवन्तौ। जिल्ला-जूडो-सङ्घस्य सचिवः सुहेल अहमद इत्य
राष्ट्रीय जूडो प्रतियोगिता में पदक जीतकर लौटे यश यादव और स्पर्श सिंह का स्वागत अभिनन्दन


मुरादाबादः, 03 अप्रैलमासः (हि.स.)।महानगरे मुरादाबादे यशयादवः स्पर्शसिंहश्च इत्येतौ द्वौ प्रवीणौ जूडो-क्रीडकौ राष्ट्रिय-जूडो-प्रतियोगितायाम् पदकं विजित्य पुनः आगच्छन्तौ गुरुवासरे स्वागताभिनन्दनं प्राप्तवन्तौ।

जिल्ला-जूडो-सङ्घस्य सचिवः सुहेल अहमद इत्याख्यः अवदत् यत् राष्ट्रिय-जूडो-प्रतियोगिता अष्टाविंशति-दिनाङ्कात् एकत्रिंशत् दिनाङ्कपर्यन्तं देहरादूने आयोजितम्। आशियाना-कालोनी-निवासी यशयादवः शत-किलोग्राम-भारवर्गे रजत-पदकं प्राप्तवान्। यथा च लाइनपारस्य प्रकाशनगर-निवासी स्पर्शसिंहः षष्टि-किलोग्राम-भारवर्गे कांस्य-पदकं विजितवान्।

सुहेल अहमद उक्तवान् यत् उभौ क्रीडकौ निरन्तरं राष्ट्रिय-स्तरीय-प्रतियोगासु मुरादाबादनगरस्य नाम रोचयतः। अशीतिवर्षात् पूर्वं आरभ्य उभौ अपि जूडो-अभ्यासं कुर्वन्तः स्तः।

जूडो-सङ्घस्य पदाधिकरिणः मुरादाबादनगरं प्रत्यागमने क्रीडकयोः स्वागतं कृतवन्तः। परिजनेभ्यः आशीर्वादं दत्त्वा तयोः उज्ज्वलं भविष्यम् इष्टवन्तः।

हिन्दुस्थान समाचार