Enter your Email Address to subscribe to our newsletters
-श्रीकृष्ण-रुक्मिण्योर्विवाहस्य स्मृतौ आयोजनं, परंपरागत मेला पञ्चदिनानि यावत् चलति।
पाेरबंदरम्, 3 अप्रैलमासः (हि.स.)।
माधवपुरं नाम ग्रामः, यः गुजरातस्य ऐतिहासिकनगरे पोरबंदरे स्थितः अस्ति, तत्रैव माधवपुर-घेड-मेलः आयोज्यते। अयं परम्परागत-मेलापकं प्रतिवर्षं राम-नवमी-दिनात् आरभ्य पञ्चदिनानि पर्यन्तं सञ्चाल्यते। माधवपुर-घेड-मेलः प्रधानमन्त्रिणो नरेंद्रमोदिनः ‘एकभारतस्य, श्रेष्ठभारतस्य च भावनां साकारीकरोति, यतः अत्र मेलापके पूर्वोत्तर-पश्चिमभारतीययोः संस्कृत्योः संगमः दृश्यते।
विशेषतया ज्ञेयम् यत् अयं मेलः भगवान् श्रीकृष्णस्य रुक्मिणीदेव्याश्च विवाहोत्सवः अस्ति। कथ्यते यत् तयोः विवाहः माधवपुर-ग्रामे एव अभवत्। एषः मेलः गुजरातं आगच्छद्भ्यः पर्यटकानां निमित्तं राज्यस्य समृद्ध-सांस्कृतिक-निक्षेपो धार्मिक-परम्पराश्च अनुभवितुं श्रेष्ठसन्दर्भः अस्ति।
गुजरातस्य अरुणाचलप्रदेशस्य च मध्ये रोचकः सांस्कृतिकसंबन्धः अस्ति। माधवपुर-घेड-मेलापकस्य अरुणाचलप्रदेशस्य मिश्मी-जनजात्या सह रोचकसंबन्धः वर्तते। लोककथाः वदन्ति यत् मिश्मी-जनजातेः वंशः महाराज-भीष्मकस्य सन्ततिः अस्ति। सः एव रुक्मिणीदेव्याः पिता तथा श्रीकृष्णस्य श्वसुरः आसीत्। अयं उत्सवः भगवान् श्रीकृष्णस्य रुक्मिणीदेव्याश्च विवाहस्मरणाय आयोजितः अस्ति।
अरुणाचलप्रदेशे रुक्मिणीदेव्यः पूजनं तु पश्चिमभारतस्य तटीयक्षेत्रे द्वारकायां श्रीद्वारकाधीश-भगवान् श्रीकृष्णस्य पूजनं च, एतेषां विवाहोत्सवः माधवपुर-घेड-मेलः पूर्वोत्तर-पश्चिमभारतयोः संस्कृत्योः अनन्यसंगमः अस्ति। अत्र मेलने गुजरातपूर्वोत्तरराज्यानां कलाकारैः संगीत-नृत्य-नाट्यादीनां कार्यक्रमाः आयोज्यन्ते। पूर्वोत्तरराज्यानां कलाकाराः ढोलः, पेपा, बांसुरी च इत्येतेषां वाद्ययन्त्राणां सङ्गे स्वकीयं पारम्परिकं संगीतं प्रदर्शयन्ति, पश्चिमभारतीयकलाकाराः पुनः गरबा, डांडिया, रास इत्यादीनां लोकनृत्यानि दर्शयन्ति।
पञ्चदिनात्मकस्य अस्य मेलापकस्य समये गुजरातपूर्वोत्तरराज्यानां हस्तकला-व्यञ्जनानि प्रदर्शनीरूपेण प्रदर्श्यन्ते। इदं मेलापकं केवलं भगवान् श्रीकृष्णस्य रुक्मिणीदेव्याश्च विवाहोत्सवस्य चिन्तनं न करोति, अपितु भारतस्य विभिन्नराज्यानां संस्कृतिनां च लोकानां मध्ये ऐक्यम् एवं भ्रातृत्वभावनां च वर्धयति।
माधवपुर-घेड-मेलः केवलं श्रीकृष्ण-रुक्मिणी-विवाहमात्रे न सीमितः, अपितु अन्याः अपि धार्मिक-सांस्कृतिक-घटनाः लोकानां हृदये उल्लासं जनयन्ति। अस्य मेलस्य प्रमुखधार्मिक-कार्यक्रमेषु ‘फुलेका-यात्रा’ (विवाहशोभायात्रा) अपि समाविष्टा अस्ति, या माधवराय-भगवतः मन्दिरात् ब्रह्मकुण्डं पर्यन्तं सञ्चरति। विवाहसम्बद्धाः कार्यक्रमाः द्वितीये दिने आरभ्य माधवराय-भगवतः मन्दिरात् विवाह-मण्डपं पर्यन्तं सञ्चाल्यन्ते, यश्च उत्सवः रात्रौ पर्यन्तं प्रचलति।
माधवपुर-घेड-मेलापकं प्रतिवर्षं चैत्रमासे (मार्च-अप्रैलमासयोः) आयोज्यते। अस्य मेलस्य समये कलाकारैः भगवान् श्रीकृष्णस्य विवाहस्य नाट्यरूपेण प्रस्तुती अपि क्रियते। अस्मिन्मेले गुजरातराज्यपालः, मुख्यमन्त्री, भारतसर्वकारस्य संस्कृतिपर्यटनविभागस्य मन्त्री, गुजरातपर्यटनविभागस्य मन्त्री, अन्ये च राज्यस्य उच्चाधिकारिणः भागं गृह्णन्ति। पूर्वोत्तरराज्यानां राज्यपालमुख्यमन्त्री अपि मेलापकस्य सान्निध्यं कुर्वन्ति।
माधवपुरं पोरबंदर-गिरसोमनाथ-पर्यटनक्षेत्राभ्यां समीपे स्थितम् अस्ति। अस्मिन्मेले आयोज्यमानासु सांस्कृतिकक्रियासु पर्यटकाः अत्रत्यं प्राकृतिकं सौन्दर्यं च आनन्देन पश्यन्ति। माधवपुरं पोरबंदरजनपदे स्थितं अस्ति, यः रमणीयसमुद्रतटैः ऐतिहासिकस्थलेन च प्रसिद्धम् अस्ति। माधवपुर-मेलं दृष्टुं आगच्छन्तः पर्यटकाः पोरबंदर-गिरसोमनाथजनपदस्य समीपस्थपर्यटनस्थलेषु अपि गन्तुं शक्नुवन्ति। अस्मिन्मेलापके बालकात् आरभ्य वृद्धपर्यन्तं सर्वे अपि किञ्चित् विशिष्टं आनन्दं प्राप्नुवन्ति। अयं मेलः गुजरातस्य जीवन्त-संस्कृतिम् अनुभवितुं, पारम्परिक-रीतिरिवाजान् धार्मिकानुष्ठानानि च आनन्देन गृहीतुम् उत्तमः अवसरः अस्ति। अतः, अयं मेलः गुजरात-यात्रायाः एकः विशेषः आकर्षणः इति कथ्यते।
---------------
हिन्दुस्थान समाचार