Enter your Email Address to subscribe to our newsletters
पलामू, 3 अप्रैलमासः (हि.स.)। जनपदमुख्यालयस्य मेदनीनगरनगरस्य आरक्षकस्थानक्षेत्रे ११ वर्षीयायाः मानसिकरूपेण अशक्तायाः नाबालिकायाः बलात्कारः कृत्वा हत्या कृता। पाषाणप्रहारेन वधस्य प्रकरणं प्रकाशितम् अस्ति। अभियुक्तयुवकस्य गृहात् बालिकायाः मृतशरीरं प्राप्तम् अस्ति। घटनायाः अनन्तरं स्थानीयजनाः परिवारजनाः च क्रुद्धाः दृश्यन्ते स्म। आरक्षकस्थानप्रभारी परिवर्तनस्य आग्रहं कृत्वा कोलाहलः उत्पन्नः।
आरक्षक-अधीक्षकं स्थले एव आह्वयितुम् आग्रहे अडिगः अभवत्। परन्तु नगर-आरक्षकप्रभारी देवव्रतपोद्दारः एसडीपीओ मणिभूषणप्रसादः च वार्तायां स्थलं प्राप्तवन्तौ। वार्तालापः अभवत्। इदानीं ताडनकारणात् गम्भीररूपेण घातितः अभियुक्तः युवकः चिकित्सायै एमआरएमसीएच-इत्यत्र प्रवेशितः अस्ति । युवकस्य काण्डुमोहल्लानगरस्य टिङ्कुशर्मा (३५) इति परिचयः कृतः अस्ति ।
सूचनानुसारं ११ वर्षीयः मानसिकरूपेण मन्दः नाबालिगः प्रायः स्थानीयक्षेत्रे परिभ्रमति स्म । बुधवासरे प्रातः ११ वादने गृहात् निर्गतवती यदा सा अपराह्ण २ वादनपर्यन्तं न प्रत्यागतवती तदा तस्याः परिवारजनाः तस्याः अन्वेषणे व्यस्ताः आसन्। तस्मात् किमपि न श्रूयते स्म । अस्मिन् क्रमे टिङ्कु शर्मा कतिचनजनान् अवदत् यत् सः बालिकायाः साक्षात्कारं कृतवान् इति। सा आमं याचते स्म। सः गृहं प्रेषितः। यदा समीपस्थजनाः शङ्किताः अभवन् तदा ते समीपस्थं सीसीटीवी-परीक्षणं कृत्वा ज्ञातवन्तः यत् टिङ्कुशर्मा बालिकां स्वगृहं प्रति नीतवान्। यदा सः कठोररूपेण पृष्टः तदा सः अवदत् यत् सः तत् ३० सहस्रम् रुप्यकेन विक्रीतवान् इति। । अस्मिन् विषये TOP 2 आरक्षकाय सूचना दत्ता। आरोपः अस्ति यत् आरक्षकैः तत्कालं कार्यवाही न कृत्वा नगर-आरक्षकस्थानम् प्रेषितः। नगरआरक्षकस्थाने अपि सूचना दत्ता परन्तु ततः अपि आरक्षककर्मचारिणः तत्कालं कार्यवाही कर्तुं स्थानं न प्राप्तवन्तः। इत्थं शङ्केन स्थानीयजनाः रात्रौ टिङ्कुशर्मायाः तालाबद्धं गृहं उद्घाट्य तस्मिन् नाबालिगस्य नग्नशरीरं प्राप्नुवन्। तस्य मुखं पाषाणेन आहतम् आसीत् ।
नाबालिगस्य शवः प्राप्तमात्रेण परिवारः, स्थानीयजनाः च क्रुद्धाः भूत्वा आरोपं कृतवन्तः। युवकः भृशं ताडितः अभवत् । सः मार्गे अर्धमृतः पतितः। आरक्षक-आगमनानन्तरं सः कथञ्चित् रात्रौ ११ वादने चिकित्सायै एमआरएमसीएच्-इत्यत्र प्रेषितः । एसडीपीओ इत्यनेन उक्तं यत् आरोपी युवकः गृहीतः अस्ति। तस्य चिकित्सा आरक्षक-अभिरक्षणे क्रियते। सम्पूर्णस्य विषयस्य अन्वेषणं क्रियते।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA