प्रधानमन्त्री मोदी बिम्सटेकशिखरसम्मेलने भागं ग्रहीतुं बैङ्कॉकनगरं प्रति प्रस्थितः।
नवदेहली, 03 अप्रैलमासः (हि.स.)। प्रधानमन्त्रिणा मोदीमहोदयेन बैंकॉकनगरं प्रति प्रस्थानात् पूर्वं प्रदत्ते वक्तव्ये उक्तं – अहम् अद्य थाईलैंडदेशस्य आधिकारिकयात्रायै गच्छामि च षष्ठे बिम्सटेक शिखर-सम्मेलने भागं ग्रहीष्यामि। गतदशकस्य कालखण्डे बिम्सटेक ब
नई दिल्ली से बैंकॉक रवाना होते प्रधानमंत्री नरेन्द्र मोदी। फोटो-प्रधानमंत्री कार्यालय के सौजन्य से


नवदेहली, 03 अप्रैलमासः (हि.स.)।

प्रधानमन्त्रिणा मोदीमहोदयेन बैंकॉकनगरं प्रति प्रस्थानात् पूर्वं प्रदत्ते वक्तव्ये उक्तं – अहम् अद्य थाईलैंडदेशस्य आधिकारिकयात्रायै गच्छामि च षष्ठे बिम्सटेक शिखर-सम्मेलने भागं ग्रहीष्यामि। गतदशकस्य कालखण्डे बिम्सटेक बंगालसागर-प्रदेशे क्षेत्रीय-विकासं, सम्पर्कं, आर्थिकप्रगतेः च संवर्धनं कर्तुं महत्वपूर्णं मंचरूपेण विकसितः। अस्य भौगोलिकस्थित्या सह, भारतस्य पूर्वोत्तरप्रदेशः बिम्सटेकस्य केन्द्रस्थाने स्थितः। अहं बिम्सटेक-देशानां नेतृभिः सह भेंटं कर्तुं, च देशस्य जनानां हितं मनसि निधाय सहयोगं सशक्तं कर्तुं च उत्सुकः।

आध्यात्मिकविचाराणां दृढ़ा नीवः

तेन उक्तम्, मम आधिकारिकयात्रायाः कालखण्डे, मह्यं थाईलैंडदेशस्य प्रधानमंत्री पैतोंगतार्न शिनावात्रा तथा थाई-नेतृत्वेन सह संवादस्य अवसरः लभ्यते, यत्र अस्माकं शताब्दियों पुरातनाः ऐतिहासिकसम्बन्धाः संवर्धयितुं समानः अभिलाषः भविष्यति, ये च समान-संस्कृति, दर्शनं च आध्यात्मिकविचाराणां दृढनीव्या अधिष्ठिताः। थाईलैंडदेशात् अहं ०४-०६ अप्रिलपर्यन्तं श्रीलङ्कायाः द्विदिवसीययात्रां करिष्यामि। एषा यात्रा गतदिसम्बरमासे भारतं प्रति राष्ट्रपति दिसानायकस्य अतीव सफलयात्रायाः अनन्तरं अस्ति। 'साझं भविष्यं प्रति साझेदारीं संवर्धयितुम्' इत्यस्मिन् संयुक्तदृष्टिकोनस्य प्रगतिं समीक्षितुं, च अस्माकं साझाः लक्ष्यानि साकारयितुं च अग्रे मार्गदर्शनं प्रदातुं अवसरः भविष्यति। मे विश्वासः अस्ति यत् एते यात्राः अतीतानां नीवां आधारं कृत्वा अस्माकं जनानां व्यापकप्रदेशस्य च हिताय घनिष्ठसम्बन्धान् सशक्तं करिष्यन्ति।

थाईलैंडदेशस्य शासनगृहे भविष्यति स्वागतम्

थाईलैंडदेशस्य 'द नेशन' इति पत्रिकानुसारम्, प्रधानमंत्रिणः कार्यालयस्य प्रवक्ता जिरायु हुआंगसैप उक्तवान् यत् थाईलैंडप्रधानमंत्री पैतोंगतार्न शिनावात्रा इत्यस्य आमन्त्रणेन भारतीयप्रधानमंत्री नरेन्द्र मोदी थाईलैंडदेशस्य आधिकारिकयात्रां (३-४ अप्रैल) प्रति आगच्छन्ति। ३ अप्रैल दिनाङ्के गवर्नमेंट हाउस इत्यस्मिन् स्थलि थाईलैंडदेशस्य प्रधानमंत्री पैतोंगतार्न भारतीयसमकक्षं औपचारिकरूपेण स्वागतं करिष्यति। ततः उभौ नेता प्रतिनिधिमण्डलेन सह उपवेशने चर्चां करिष्यतः। तत्पश्चात् समझौतापत्रे (MoU) हस्ताक्षरः भविष्यन्ति। एषु अवसरेषु संयुक्तपत्रकारसम्मेलनं भविष्यति। मध्यान्हे प्रायः एकवादने थाईलैंडप्रधानमंत्री, भारतीयप्रधानमंत्रिणः सम्मानार्थं भोजनसमारोहम् आयोजयिष्यति।

---------------

हिन्दुस्थान समाचार