Enter your Email Address to subscribe to our newsletters
बलरामपुरम्, 3 अप्रैलमासः (हि.स.)। ग्रामोद्योगविभागस्य सचिवः तथा जनपदस्य प्रभारी सचिवः यशवन्तकुमारस्य अध्यक्षतायां बुधवासरे संयुक्तजिल्लाकार्यालयभवनस्य सम्मेलनकक्षे विभागीयसमीक्षा सभायाः आयोजनं कृतम्। अस्मिन् काले सः सर्वकारीयविभागवारेण चालितानां जनकल्याणयोजनानां समीक्षां कृतवान् । सः अवदत् यत् जनपदस्य समग्रविकासाय सर्वेषां विभागानां अधिकारिणः समन्वयं स्थापयित्वा दलभावनापूर्वकं स्वदायित्वं निर्वहन्तु। जनपदे कृषिक्षेत्रे अधिकाः सम्भावनाः सन्ति, अतः योजनानां उत्तमकार्यन्वयनं सुनिश्चितं भवति।
विभागीयसमीक्षासभायां कुपोषणविषये चर्चां कुर्वन् प्रभारी सचिवः कुपोषितबालानां समुचितचिकित्सां कुपोषणात् मुक्तं कर्तुं समुचितपरिचर्या च याचितवान्। सः जनपदे संचालितानाम् पोषणपुनर्वासकेन्द्राणां विषये सूचनां गृहीत्वा अधिकारिभ्यः निर्देशं दत्तवान् यत् ते शतप्रतिशतम् परिणामं सुनिश्चितं कुर्वन्तु, येन कुपोषणस्य समस्या प्रभावीरूपेण नियन्त्रितुं शक्यते। गम्भीररूपेण रक्ताल्पताग्रस्तमहिलानां विषये सूचनां गृहीत्वा प्रभारी सचिवः कुमारः स्वास्थ्य-महिला-बालविकासविभागस्य संयुक्तप्रयत्नेन संस्थागतप्रसवस्य विषये बलं दत्तवान्। स्वास्थ्यविभागस्य समीक्षां कुर्वन् सः जनपदे क्रियमाणस्य आयुष्मानकार्डस्य, वायवन्दनपत्रस्य च प्रगतेः विषये सूचनां गृहीतवान्।
एतस्मिन् समये मुख्यचिकित्सा तथा स्वास्थ्याधिकारी उक्तवान् यत् आयुष्मानकार्डस्य निर्माणस्य कार्यं द्रुतगत्या क्रियते। कुमारः क्षयरोगरोगिणां विषये सूचनाः संग्रहीतुं, रोगिणां नियमितरूपेण अनुसरणं कर्तुं च निर्देशं दत्तवान्। प्रधानमन्त्री जन्म योजनायाः समीक्षां कुर्वन् प्रभारी सचिवः मण्डलस्य विशेषपिछड़ा जनजातिसमुदायस्य उत्थानार्थं क्रियमाणस्य कार्यस्य विषये सूचनां गृहीतवान्। सः अवदत् यत् योजनायाः अन्तर्गतं विशेषपिछड़ाजनजातीयसमुदायस्य जनान् समाजस्य मुख्यधारायां सम्बद्धं कर्तुं, अभियानस्य अन्तर्गतं सर्वकारस्य सर्वासु जनकल्याणयोजनासु लाभं प्राप्तुं च उद्देश्यम् अस्ति। सः पीएम जनमनस्य अन्तर्गतं योग्यलाभार्थिभ्यः लाभं प्रदातुं निर्देशं दत्तवान्।
प्रधानमन्त्री आवासयोजनान्तर्गतम् अनुमोदितं, प्रारब्धं, अप्रारम्भं तथा सम्पन्नकार्याणां समीक्षां प्रभारीसचिवः कृतवान्। जनपदे प्रचलितानां सर्वेषां प्रमुखानां योजनानां समीक्षायां प्रभारी सचिवः अवदत् यत् प्रधानमन्त्रिणः आवासयोजना, आजीविकाप्रशिक्षणं, शिक्षा, स्वास्थ्ययोजना च प्राथमिकता आधारेण जनानां कृते वितरितव्याः। सभायां प्रभारीसचिवः राजस्वविभागस्य समीक्षां कृत्वा अनुभागवारराजस्वप्रकरणानाम् सूचनां गृहीत्वा निर्विवादविवादितसीमाकरणस्य, सीमांकनस्य, विपथनस्य च लम्बितप्रकरणानाम् समयसीमायाः अन्तः समाधानं कर्तुं निर्देशं दत्तवान्। कृषिविभागस्य अन्तर्गतं किसानक्रेडिटकार्डस्य समीक्षां कुर्वन् प्रभारीसचिवः कृषकाणां प्राप्तलाभानां विषये सूचनां गृहीत्वा केसीसीवितरणस्य सूचनां गृहीत्वा कृषकान् ऋणार्थं प्रोत्साहयितुं निर्देशं दत्तवान्। तेन सह सः उद्यानक्षेत्रस्य प्रचारं कृत्वा कृषकाणां लाभाय चर्चां कृतवान् । जनपदे रोपवर्धनाय नर्सरीक्षेत्रं वर्धयितुं निर्देशान् अपि दत्तवान् । शिक्षाविभागस्य समीक्षां कुर्वन् कुमारः अवदत् यत् छात्राणां कृते गुणवत्तापूर्णशिक्षां प्रदातुं परीक्षापरिणामेषु सुधारः करणीयः तथा च अध्यापकानाम् अध्यापनविधिविषये समये समये प्रशिक्षणमपि प्रदातव्यं, येन माध्यमेन बालकाः परीक्षासु उत्तमं प्रदर्शनं कर्तुं शक्नुवन्ति। जनपदस्य युवानां सशक्तिकरणं कौशलप्रशिक्षणद्वारा स्वरोजगाराय प्रोत्साहयितुं च सः आग्रहं कृतवान्। सः सम्प्रति येषु क्षेत्रेषु रोजगारस्य अवसराः सन्ति तेषु क्षेत्रेषु आधारेण प्रशिक्षणं दातुं निर्देशं दत्तवान्।
प्रभारी सचिवः महात्मागान्धी राष्ट्रीयग्रामीणरोजगारगारण्टी योजनायाः अद्यतनस्थितेः विषये सूचनां गृहीतवान् तथा च राष्ट्रियग्रामीणजीविकामिशनस्य अन्तर्गतं २०२४-२५ तमे वर्षे लक्ष्यविरुद्धं उपलब्धिविषये सूचनां गृहीतवती। सः स्वच्छता-अभियानस्य अन्तर्गतं कचराणां सम्यक् संग्रहणं, अपशिष्टानां पृथक्करणं, खादं च कर्तुं याचितवान् । श्री कुमारः नगरस्य स्वच्छता, स्वच्छता च विषये सूचनां गृहीत्वा नियमितस्वच्छताव्यवस्थां निर्वोढुं निर्देशं दत्तवान्। गोष्ठ्यां जिलाधिकारी आर एस लाल एवं विभागीयाधीकारिणः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / ANSHU GUPTA