सङ्घर्षस्य समये आरक्षकैः चौर्यस्य आरोपितः गृहीतः
अष्टसहस्ररूप्यकाणां नगदराशिः, एकं कारं, गोलाविस्फोटकानि च प्राप्तानि।बाराबंकी 3 अप्रैलमासः (हि.स.)।गतरात्रौ जोरोण्डाग्रामे सङ्घर्षस्य समये घटितस्य चोरीघटनायां निरीक्षणस्य संयुक्तदलेन सह आरक्षकस्थानके रामनगरे एकः आरोपी गृहीतः। गृहीतानाम् अभियुक्तानां
फोटो


अष्टसहस्ररूप्यकाणां नगदराशिः, एकं कारं, गोलाविस्फोटकानि च प्राप्तानि।बाराबंकी 3 अप्रैलमासः (हि.स.)।गतरात्रौ जोरोण्डाग्रामे सङ्घर्षस्य समये घटितस्य चोरीघटनायां निरीक्षणस्य संयुक्तदलेन सह आरक्षकस्थानके रामनगरे एकः आरोपी गृहीतः। गृहीतानाम् अभियुक्तानां चतुर्चक्रवाहनं, गोलाबारूदं, किञ्चित् नगदं च प्राप्तम् अस्ति। सहायकपुलिसाधीक्षकः डॉ. अखिलेशनारायणसिंहः अवदत् यत् रामनगरपुलिसस्थानक्षेत्रे 27 मार्चमासस्य विलम्बितरात्रौ रामनगरस्य बोहनियापूर्वस्य समीपे जोरुण्डानगरस्य निवासी रामनारायणवर्मा इत्यस्य आतिथ्यगृहे भवनस्वामीं सेवकं च बन्धकरूपेण कृत्वा चौर्यं कृतवान् अन्तरजिल्लापराधी कानपुरनिवासी निखिल तिवारी गृहीतः। अयं दुष्टः अपराधी भ्रमणं कुर्वन्तम् आरक्षकं दृष्ट्वा पलायितुम् आरब्धवान् । यदा आरक्षकैः तस्य अनुसरणं कृतम् तदा सः आरक्षकैः उपरि गोलीं प्रहारं कृतवान् । यदा आरक्षकैः रक्षणार्थं गोलिकाप्रहारः कृतः तदा सः घातितः अभवत् । आरक्षकपरीक्षायां सः जोरोण्डाग्रामे घटितस्य चोरीप्रसङ्गं स्वीकृतवान्। आरक्षकः तस्य अन्येषां सहकारिणां अन्वेषणं कुर्वन् अस्ति। गृहीतस्य अपराधिनः 8000 रुप्यकाणि नगदरूपेण, एकः पिस्तौलास्त्रं, द्वौ रिक्त कारतूस- अस्त्रे, एकं मारुति-यानं च प्राप्तानि सन्ति। तस्य अन्येषां सहकारिणाम् अन्वेषणं आरक्षकैः क्रियते। थानाप्रभारी अनिलकुमार पाण्डेयः उक्तवान् यत् एषा महती घटना शीघ्रमेव प्रकटिता भविष्यति। फतेहपुरस्य कानपुरसहितस्य अनेकेषु जनपदेषु गृहीतस्य दुष्टस्य अपराधिनः विरुद्धं आपराधिकप्रकरणाः पंजीकृताः सन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani