Enter your Email Address to subscribe to our newsletters
बलरामपुर, 3 अप्रैलमासः (हि.स.)। सूर्योपासनायाः महापर्वस्य चैतीषष्ठीपर्वणः निमित्तं रामानुजगजे राममन्दिरघट्टे सर्वाः व्यवस्थाः पूर्णाः। चैत्रमासे भवति एषः षष्ठीपर्वः विशेषमहत्त्वं धारयति। नगरपालिकाध्यक्षः रमनअग्रवालः पार्षदेन सह राममन्दिरघाट्टस्य स्वच्छतायाः कार्यं कारितवान्, तथा छठव्रतीनां सुविधायै अन्याः आवश्यकाः व्यवस्थाः कर्तुं निर्देशं अपि दत्तवान्।
एकाप्रैलमासे नहायकायव्रतेन सह चैत्रनवरात्रस्य आरम्भः अभवत्। बुधवासरे व्रतीजनैः खरना व्रतं धृतम्। अद्य गुरुवासरे अस्तं गच्छन्तं सूर्यं व्रतीजनाः अर्घ्यं दास्यन्ति। चतुर्थाप्रैलमासे उदितं सूर्यं अर्घ्यं दत्वा पर्वस्य समापनं भविष्यति। अस्मिन् नगरे चैती इत्यस्य षष्ठीपर्वः महान् उत्सवः इव आचर्यते। रामानुजगजे कन्हरनद्याः तटे उत्तमाः व्यवस्थाः सन्ति, अतः दूरप्रदेशेभ्यः अपि जनाः अत्र आगत्य छठपर्वं कुर्वन्ति। विशेषतः राममन्दिरघट्टे कन्हरनद्यां पर्वस्य शोभा विशेषतः द्रष्टव्या भवति।
श्रीराममन्दिरे भविष्यति महा-आरती
हिन्दूनववर्षे चैत्रनवरात्रे च निमित्तकृत्य रामनवमीमहोत्सवायोजनसमित्या अद्य गुरुवासरे नगरे स्थिते प्राचीनश्रीराममन्दिरे प्रभुश्रीरामस्य महा-आरत्या आयोज्यते। अस्मिन् महा-आरत्यां नगरवासिनः बहुसंख्ययाः भागं ग्रहीष्यन्ति। महा-आरत्यां सम्मिलितेभ्यः भक्तेभ्यः एकैकं दीपं आनयितुं निवेदनं कृतम्। छठव्रतीनां व्यवस्थायां पार्षदः मुकेशजायसवालः, सुरेशपुरिः, सुमितगुप्तः, अर्जुनदासः, विजयरावतः, अनुपकश्यपः, अंकितगुप्तः, मुख्यनगरपालिका अधिकारी सुधीरकुमारः, अजयगुप्तः, छठुगुप्तः, प्रवीणपास्वानः इत्यादयः सक्रियाः सन्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA