Enter your Email Address to subscribe to our newsletters
नवदेहली, 3 अप्रैलमासः (हि.स.)। गुरुवासरे राज्यसभायां वक्फसंशोधनविधेयकविषये चर्चायां भाजपासदस्यः डॉ. राधामोहनदास-अग्रवालः अवदत् यत् मोदीसर्वकारः सर्वेषां हिन्दुमुस्लिमानां कृते विकासस्य प्रवाहं समानरूपेण प्रदातुं पक्षे अस्ति। प्रधानमन्त्री मोदी अस्मान् सर्वान् सांसदान् वदति यत् सर्वेषां विकासम् आनयन्तु।
अग्रवालः अवदत् यत् हिन्दुसमाजस्य समये समये सुधाराः अभवन्। अस्मिन् सदने सतीप्रथा, बालविवाहः, विधवापुनर्विवाहः इति विषये अपि विधयः पारिताः परन्तु अद्यपर्यन्तं मुस्लिमसमाजसम्बद्धसुधारार्थं अस्मिन् सदने कोऽपि उपक्रमः न कृतः। प्रधानमन्त्री मोदी इत्यस्य नेतृत्वे एषा उपक्रमः क्रियते, अस्माभिः तस्य स्वागतं कर्तव्यम्।
वक्फ-आयोगस्य उपरि भूमिधूर्त इव कार्यं कुर्वन् आरोपं कृत्वा सः अवदत् यत् उपयोगस्य आधारेण सम्पत्तिघोषणाप्रक्रियायाः दुरुपयोगः कृतः। वक्फ सम्पत्तिः दानं भूमिः अस्ति परन्तु उपयोगस्य आधारेण वक्फरूपेण घोषिता यापि सम्पत्तिः केनापि दानं न कृता अस्ति। ते सर्वदा अपहृताः सन्ति। सः अवदत् यत् अनेके वक्फ-सम्पत्तौ भूमिलुण्ठका-जनाः सन्ति । सः कर्णाटकस्य केषाञ्चन प्रभावशालिनां जनानां नामानि उक्तवान् ये सम्पत्तिं धारयन्ति।
-----------
हिन्दुस्थान समाचार / ANSHU GUPTA