रिषड़ायां भव्यरामनवमीयात्रायाः सज्जा पूर्णा
रविन्द्र भवन में हुई समन्वय बैठक
रविन्द्र भवन में हुई समन्वय बैठक


हुगली, 3 अप्रैलमासः (हि.स.)।हुगलीजनपदस्य अन्तर्गतं रिषड़ा नगरेषु आगामिनि षष्ठे दिनाङ्के आयोज्यमानायाः भव्यायाः रामनवमी-शोभायात्रायाः सर्वाः सज्जाः सम्पूर्णाः जाताः। अस्मिन सन्दर्भे मङ्गलवासरस्य अर्धरात्रिसमये रिषड़ा नगरे रविन्द्रभवने पुलिसप्रशासनस्य द्वारा समन्वयगोष्ठ्याः आयोजनं कृतम्। अस्मिन सन्दर्भे चन्दननगर-पुलिस-कमिश्नरेटस्य वरिष्ठाः अधिकारीणः, रेल-पुलिस-अधिकारीणः, अग्निशमन-विभागस्य अधिकारीणः, स्थानीयजनप्रतिनिधयः, नगरपालिका-पार्षदाः, हिन्दू-मुस्लिम-समाजस्य प्रतिनिधयः च सम्मिलिताः आसन्।

समन्वयगोष्ठ्यां सर्वे अपि एकसुरेण वर्ष २०२३ तमे वर्षे रामनवमी-शोभायात्रायाः अवसरस्य प्रकोपित हिंसायाः स्मरणं कृत्वा तादृशघटनायाः पुनरावृत्तिं निरोधयितुं विशेषं बलं दत्तवन्तः। पुलिसपक्षतः चन्दननगर-पुलिस-कमिश्नरेटस्य एसीपी २ शुभंकरविश्वास इत्येन उक्तं यत् रामनवमी-शोभायात्रायाः सफलस्य आयोजनस्य पश्चात् समितयः पुलिसपक्षतः पुरस्कृताः भविष्यन्ति।

पुलिसपक्षतः अपि स्पष्टीकृतं यत् शोभायात्रायां कस्यापि प्रकारस्य शस्त्रस्य प्रदर्शनं न भविष्यति, तथा च शोभायात्रायाः समये डीजे प्रतिषिद्धं भविष्यति। शोभायात्रां निश्चिते समये पूर्णं कर्तव्यम्, तथा च राष्ट्रियमार्गे (जीटीमार्गः) शोभायात्रा कुतः अपि स्थगितं न भविष्यति।

तथैव श्रीरामपुरस्य डीसीपी अर्णबविश्वास महोदयेन उक्तं यत् पुलिसतः भेतव्यं नास्ति, अपितु अपराधिनः पुलिसदलतः भयभीताः भविष्यन्ति। वर्षे २०२४ तमे उच्चन्यायालयस्य निर्देशानुसारं रिषड़ा नगरे सफलतया शोभायात्रायाः आयोजनं कृतम्। अस्य वर्षस्य आयोजनमपि सफलं भविष्यति।

---------------

हिन्दुस्थान समाचार