लोकसभायां 'बलात्' पारितं वक्फ संशोधन विधेयकम् – सोनिया गांधी
नवदेहली, 3 अप्रैलमासः (हि.स.)। सोनिया गांधी गुरुवासरे कांग्रेस संसदीय दलस्य (सीपीपी) उपवेशने अवदत् यत् केन्द्रसरकारा वक्फ संशोधन विधेयकं लोकसभायां बलात् पारितं कारितवती ।एतद्विधेयकं संविधानस्य उपरि आक्रमणम् अस्ति। अत्र संविधानसदने कांग्रेस-संसदीय-दल
संसदीय दल की बैठक में सोनिया गांधी, मल्लिकार्जुन खड़गे


नवदेहली, 3 अप्रैलमासः (हि.स.)। सोनिया गांधी गुरुवासरे कांग्रेस संसदीय दलस्य (सीपीपी) उपवेशने अवदत् यत् केन्द्रसरकारा वक्फ संशोधन विधेयकं लोकसभायां बलात् पारितं कारितवती ।एतद्विधेयकं संविधानस्य उपरि आक्रमणम् अस्ति।

अत्र संविधानसदने कांग्रेस-संसदीय-दलस्य उपवेशने कांग्रेस-सांसदयान् संबोधयन्ती सोनिया गांधी अवदत् यत् 'एकं राष्ट्रं, एकं चुनावं' विधेयकं संविधानस्य अन्यतमानं उल्लंघनं अस्ति, तथा च पार्टी अस्य दृढं विरोधं करिष्यति।

उपवेशने सांसदान् प्रति सोनिया गांधी अवदत्— 'सर्वेषां कृते एतत् आवश्यकं यत् वयं सत्यस्य न्यायस्य च कृते निरन्तरं संघर्षं कुर्मः, मोदीसर्वकारस्य विफलतां भारतं निगराणी-राज्यं कर्तुमस्याः अभिप्रायं च प्रकाशयामः।

उपवेशने कांग्रेसाध्यक्षः मल्लिकार्जुन खड़गे लोकसभायां विपक्षनेता राहुल गांधी च सह सर्वे पार्टी-सांसदाः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार