Enter your Email Address to subscribe to our newsletters
नवदेहली, 3 अप्रैलमासः (हि.स.)। सोनिया गांधी गुरुवासरे कांग्रेस संसदीय दलस्य (सीपीपी) उपवेशने अवदत् यत् केन्द्रसरकारा वक्फ संशोधन विधेयकं लोकसभायां बलात् पारितं कारितवती ।एतद्विधेयकं संविधानस्य उपरि आक्रमणम् अस्ति।
अत्र संविधानसदने कांग्रेस-संसदीय-दलस्य उपवेशने कांग्रेस-सांसदयान् संबोधयन्ती सोनिया गांधी अवदत् यत् 'एकं राष्ट्रं, एकं चुनावं' विधेयकं संविधानस्य अन्यतमानं उल्लंघनं अस्ति, तथा च पार्टी अस्य दृढं विरोधं करिष्यति।
उपवेशने सांसदान् प्रति सोनिया गांधी अवदत्— 'सर्वेषां कृते एतत् आवश्यकं यत् वयं सत्यस्य न्यायस्य च कृते निरन्तरं संघर्षं कुर्मः, मोदीसर्वकारस्य विफलतां भारतं निगराणी-राज्यं कर्तुमस्याः अभिप्रायं च प्रकाशयामः।
उपवेशने कांग्रेसाध्यक्षः मल्लिकार्जुन खड़गे लोकसभायां विपक्षनेता राहुल गांधी च सह सर्वे पार्टी-सांसदाः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार