Enter your Email Address to subscribe to our newsletters
रांची,03 अप्रैलमासः (हि.स.)। स्वराजग्लोबलसोशलसर्विस इत्यस्य मुख्यकार्यालयस्य उद्घाटनं स्वराज भवनम् पहाड़ीमंदिरमार्ग, रांचीनगरे अभवत्। अस्मिन् अवसरे सरला बिरलाविश्वविद्यालयस्य महानिदेशकः प्रो.गोपाल पाठकः रेलसंरक्षणबलस्य पूर्वमुख्यसुरक्षायुक्तः सेवानिवृत्तः रविन्द्रवर्मा एवं उच्चन्यायालयस्य न्यायाधीशः अम्बुजनाथः उपस्थिताः आसन्।
ग्लोबल सोशल सर्विस इत्यस्य संस्थापकः निदेशकः च अमेरिकनः प्रवासी भारतीयः राजेश साहू इत्यनेन उक्तं यत् अस्य संस्थायाः माध्यमेन रांचीनगरस्य निर्धनबालानां कृते शिक्षासुविधाः प्रदत्ताः भविष्यन्ति। तेषां कृते अध्ययनसामग्रीणां व्यवस्था भविष्यति। तदतिरिक्तं तेषां भोजनस्य व्यवस्था अपि भविष्यति। सः अवदत् यत् अस्मिन् प्राङ्गणे योगः, छायाचित्रणं, जीवनकला इत्यादीनां विषये कक्षाः भविष्यन्ति, येन रांची-नगरस्य दरिद्राः बालकाः बौद्धिकरूपेण विकासं कर्तुं शक्नुवन्ति। साहुः अवदत् यत् स्वस्य स्वर्गीयपितुः रामकुमारसाहू इत्यस्य प्रेरणाकारणात् आरम्भादेव सामाजिककार्ये रुचिः अस्ति। २५ वर्षाणि यावत् सः स्वपितुः ग्रामस्य द्वयोः विद्यालययोः बालकानां कृते छात्रवृत्तिम् अयच्छति ।
अमेरिकादेशस्य न्यूजर्सीनगरे अपि राजेशसाहू २५ वर्षाणि यावत् बिहारस्य झारखण्डस्य च बालकानां कृते छात्रवृत्तिम् अयच्छति। राजेश साहुः चन्दमलबालमन्दिर, सेण्ट् जॉन्स्, सेण्ट् जेवियर्स्, बीआईटी मेसरा, आईटी कानपुर तथा स्टीवेन्स इन्स्टिट्यूट् आफ् टेक्नोलॉजी, अमेरिका इत्यस्मात् कम्प्यूटर विज्ञानस्य स्नातकोत्तरपदवीं प्राप्तवान् अस्ति । सः अमेरिकादेशे बिहारस्य, उत्तर-अमेरिका-देशस्य झारखण्ड-सङ्घस्य च उपाध्यक्षः अभवत् ।
राजेश साहू इत्यनेन उक्तं यत् अधुना एव संस्थायाः मुख्य उद्देश्यं रांची पहाड़ी मार्गस्य उत्थानम् अस्ति। अस्य मार्गस्य एकदिशाकरणं, सौरप्रकाशस्थापनं, रामनिकरञ्ची इव उभयतः वृक्षारोपणं, सर्वेषाम् आपणानां सम्मुखे पुनर्-अपशिष्टपेटिकाः स्थापनं, रातु-पहरी-मार्ग-सन्धिस्थे महाकाल-उज्जैन-मन्दिरवत् शिव-द्वारं कृत्वा अस्मिन् चौराहे यातायात-प्रकाश-स्थापनम् इत्यादीनि सः अवदत् यत् आवश्यकता चेत् एतदर्थं नगर निगमाय धनं प्रदातुं सज्जाः सन्ति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA