Enter your Email Address to subscribe to our newsletters
खरगोन, खण्डवा, हरदा, बैतूल जनपदेषु ओलावृष्टेः सूचना
भोपाल, 03 अप्रैलमासः (हि.स.)। अद्यापि अप्रैलमासः प्रवर्तमानः अस्ति, यः कालः उष्णतायाः चरमे भवति, किन्तु मध्यप्रदेशे वातावरणस्य स्थितिः विशेषं परिवर्तनं दर्शयति। बहुषु जनपदेषु बुधवासरे सहसा जाता वृष्टिः ओलावृष्टिश्च कृषकानां समस्यां वर्धयामास। सिवनी, छिन्दवाड़ा, बालाघाट, मण्डला, डिण्डोरी, उमरिया, मन्दसौर, धार सहितेषु बहुषु जनपदेषु मुषलधारावृष्टिः अभवत्। अद्य गुरुवासरे अपि वातावरणस्य स्वभावे परिवर्तनं भविष्यति। खरगोन, खण्डवा, हरदा, बैतूल जनपदेषु ओलावृष्टेः सम्भावना अस्ति। ग्वालियर-जबलपुरसहित अर्धप्रदेशे अन्धाधुंध च सौम्यवृष्टिः भविष्यति। भोपाल, इन्दौर नगरयोः मेघावरणं भविष्यति।
मौसमविभागेन निगदितं यत् तृनोद्यानं, पश्चिमीविक्षोभः, चक्रवातीपरिसंचरणेन कारणेन प्रदेशे वातावरण परिवर्तित अस्ति। अद्य गुरुवासरे ओलावृष्टिः, अन्धाधुंध, सौम्यवृष्टिः च सम्भवाः। ग्वालियर, जबलपुर, मुरैना, श्योपुर, भिण्ड, दतिया, शिवपुरी, अशोकनगर, निवाड़ी, टीकमगढ़, छतरपुर, सतना, रीवा, मैहर, पन्ना, कटनी, दमोह, सागर, नरसिंहपुर, सिवनी, मण्डला, बालाघाट, रायसेन, नर्मदापुरम्, सीहोर जनपदेषु गर्जन-चमकनयुक्ता सौम्यवृष्टिः भविष्यति। 30-40 कि.मी. प्रति घण्टे गत्याः आन्धी अपि सम्भवम्। किन्तु 04 अप्रिलमासे मौसमः स्पष्टः भविष्यति, यद्यपि भोपालसहित कतिपये जनपदे मेघावरणं स्थास्यति।
पूर्वं बुधवासरे बहुषु जनपदेषु मौसमपरिवर्तनं दृष्टम्। मन्दसौरस्य गरोठ, शामगढ़ क्षेत्रयोः सायं ओलावृष्टिः अभवत्। डिण्डोरी, छिन्दवाड़ा, मण्डला, सिवनी, उमरिया इत्यादिषु नगरेषु वृष्टिः अभवत्। भोपालनगरे मध्यान्हपर्यन्तं मेघाः संस्थिताः। बदले मौसमस्य कारणात् दिनतापमानस्य पतनं जातम्। सिवनीमध्ये 28.2°से., उमरियायां 29.3°से., सीध्याम् 30.8°से., पचमढ़्याम् 31°से., रीवायां 32°से., छिन्दवाड़ायां 32.1°से. तापमानं लब्धम्। किन्तु नर्मदापुरम्, रतलाम, धार, शिवपुरी इत्यादिषु तापमानवृद्धिः दृष्टा। नर्मदापुरम् मध्ये सर्वाधिकं 40.2°से. तापमानं लब्धम्। प्रमुखनगराणां तापमानं— भोपाल 36.4°से., इन्दौर 37°से., ग्वालियर 36.7°से., उज्जैन 38.5°से., जबलपुर 30.3°से.।
हिन्दुस्थान समाचार / ANSHU GUPTA