Enter your Email Address to subscribe to our newsletters
अतीतेषु कतिपयवर्षेषु बहूनि देशभक्तिपरकचित्राणि प्रकाशितानि। करणसिंहत्यागिना निर्देशितम् एतत् एव एकं चलचित्रं शीघ्रमेव दर्शकानां मध्ये आगमिष्यति। एतत् चलचित्रम् अस्ति केसरी-२। एतत् चलचित्रं गतदिनेषु हिन्दीचलच्चित्रोद्योगे चर्चायाः विषयः अभवत्। केसरी-२ चलचित्रे अक्षयकुमारः, आरमाधवनः, अनन्यापाण्डेयः च इत्येते प्रमुखभूमिकायां सन्ति।
केसरी-२ इत्यस्मिन् चलचित्रे अक्षयकुमारः ब्रिटिशकालस्य प्रसिद्धभारतीयविधिवेत्ता सर् सी.एस. नायरस्य भूमिकां वहिष्यति। अस्य चलचित्रस्य ट्रेलरः नविनतः एव प्रकाशितः।
केसरी-२ इत्यस्य चलचित्रस्य ट्रेलरस्य आरम्भः जलियांवालाबागहत्याकाण्डस्य न्यायालयविचारणायाः कथया च भवति। ततः परं ट्रेलरे बहवः रोमहर्षकदृश्याः दृश्यन्ते। अत्र अक्षयकुमारस्य अद्भुतभविष्यवाणी अपि प्रकाशते। गतदिनेषु बहवः दर्शकाः एतत् चलचित्रं द्रष्टुं उत्सुकाः आसन्। अन्ततः टीजर-पोस्टरयोः प्रकाशनानन्तरं केसरी-२ इत्यस्य दीर्घकालप्रतीक्षितः ट्रेलरः प्रकाशितः।
एषः केसरी-२ इत्यस्मिन चलचित्रे जलियांवालाबागहत्याकाण्डस्य कथा प्रदर्श्यते। अस्मिन चलचित्रे बैरिस्टरः सी. शंकरन्नायरः १९१९ तमे वर्षे जातस्य नरसंहारस्य सत्यं प्रकाशयितुं प्रयत्नं करिष्यति।
केसरी-२ इत्यस्य चलचित्रस्य निर्माणं धर्मा प्रोडक्शन्स् इत्यनेन कृतम्। एषः चलचित्रः १८ अप्रैल दिनाङ्के समग्रविश्वे प्रकाशितः भविष्यति।
हिन्दुस्थान समाचार