आबकारी विभागे शत प्रतिशतं प्रवर्तिष्यते ईकार्यालयप्रणाली — नितिनअग्रवालः
लखनऊ, 03 मार्चमासः (हि.स.)।उत्तरप्रदेशस्य आबकारीविभागस्य मन्त्री नितिन-अग्रवालः गौतमपल्ली स्थित-शासकीय-निवासे पत्रकारैः सह संवादं कुर्वन् अवदत् यत् आबकारीविभागं पूर्णरूपेण ऑनलाइन कर्तुं तीव्रगत्या प्रयासः क्रियते। विभागे पत्रावलिनां व्यवहरणम् ई-कार्य
पत्रकारों से बातचीत करते आबकारी ​मंत्री नितिन (फोटो)


लखनऊ, 03 मार्चमासः (हि.स.)।उत्तरप्रदेशस्य आबकारीविभागस्य मन्त्री नितिन-अग्रवालः गौतमपल्ली स्थित-शासकीय-निवासे पत्रकारैः सह संवादं कुर्वन् अवदत् यत् आबकारीविभागं पूर्णरूपेण ऑनलाइन कर्तुं तीव्रगत्या प्रयासः क्रियते। विभागे पत्रावलिनां व्यवहरणम् ई-कार्यालयप्रणालिना (E-Office System) क्रियते। ई-कार्यालयप्रणालीं शतशः प्रतिशतम् लागू कर्तुं निर्दिष्ट-विशेषतायुक्तानां संगणकानां क्रयः कृतः। आबकारीविभागस्य मन्त्री नितिन-अग्रवालः अवदत् यत् आबकारीविभागस्य कर्मचारिणां, अधिकारिणां विवरणं कार्यञ्च मानव-संपदा-पोर्टलद्वारा सम्पाद्यते।

मद्यस्य फुटकर-आपणानां व्यवस्थापनं ई-लॉटरी-पद्धत्या (E-Lottery System) एनआईसी-पोर्टलद्वारा सम्पाद्यते। थोक-बॉण्ड-अनुज्ञापनस्य निर्गमनं, लेबलानाम् अनुमोदनं, मद्यस्य अधिकतम-खरीद-मूल्यस्य अनुमोदनं च क्रियते। आपणिकानां मद्य-उत्थापनस्य ऑनलाइन-निरीक्षणं (Online Monitoring), मद्य-बोतलानां वैधता-परीक्षणम्, एमआरपी-प्रदर्शनार्थं मोबाइल-एप्-विकासः च कृतः।

मन्त्री नितिन-अग्रवालः पत्रकारैः अवदत् यत् आबकारीविभागे करचोरी-रोधनार्थं जीपीएस-युक्त-वाहनैः एव मद्य-परिवहनं क्रियते। आसवनीषु सीसीटीवी-कैमेरा-प्रयोगः वर्धितः। मद्य-तथा-स्प्रिट-टैंकरेषु डिजिटल-ताळ-व्यवस्था (Digital Locking System) स्थापितम्। डिस्टिलरीषु डिजिटल-अल्कोहल-मीटरस्य प्रयोगः, आबकारी-अनुज्ञप्त-परिसराणां जिओ-फेंसिंग, क्यूआर-कोडस्य अनिवार्यता इत्यादीनि कार्याणि सम्पाद्यन्ते।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA