Enter your Email Address to subscribe to our newsletters
उत्तरकाशी, 3 अप्रैलमासः (हि.स.)। उत्तराखण्डस्य चतुर्धामेषु समाविष्टस्य यमुनात्रिधामस्य द्वारं ३० एप्रिल दिनाङ्के अक्षयतृतीयादिने उद्घाटितं भविष्यति। गुरुवासरे पाण्डा-पुरोहितसमुदायेन यमुनामातुः शिशिरवासस्थाने खरसालीग्रामे द्वाराणि उद्घाटनस्य समयः तिथिः च निर्धारिता। रोहिणी नक्षत्रसिद्धयोगस्य शुभदिने ३० एप्रिल दिनाङ्के प्रातः ११:५५ वादने यमुनात्री धामस्य द्वारम् उद्घाटयिष्यते।
चैत्रशुक्लषष्ठी माँ यमुनाजयन्त्याः शुभ-अवसरे चतुर्धामयात्रायाः प्रथमधाम यमुनोत्री धाम्नः द्वारम् उद्घाटनस्य औपचारिकघोषणा यमुनोत्री मन्दिरसमितेः सचिवः सुनीलप्रसाद-उनियल एवं सम्पूर्णमन्दिर समितेः एवं पंच पांडा पुरोहितमहासभायाः सर्वे सदस्याः सम्मानितः तीर्थस्य अर्चकस्य उपस्थितौ कृता। ३० एप्रिल दिनाङ्के चतुर्धाम्नः प्रथमः प्रमुखः विरामस्थानस्य यमुनोत्रीधामस्य द्वाराणि अक्षयतृतीया शुभदिने भक्तानां कृते उद्घाटिताः भविष्यन्ति। अस्मात् पूर्वं मातुः यमुनायाः डोली स्वभ्रातुः शनिदेवस्य डोली, भक्तैः च सह प्रातः ८.२८ वादने स्वस्य शिशिरवासात् खरसालीतः यमुनोत्री धामं प्रति प्रस्थास्यति। आगामिषड्मासान् यावत् भक्ताः यमुनोत्रीधामस्थे यमुनामातुः दर्शनं करिष्यन्ति।
अस्मिन् अवसरे क्षेत्रस्य सर्वे निवासिनः गौरव उनियालः, प्रदीप उनियालः, अभिषेक उनियालः, भागेश्वर उनियालः, हेमंतउनियालः, विपिन उनियालः, लखन उनियाल, अमित उनियाल, संजीव उनियाल, गिरीश उनियाल, मनमोहन उनियाल, मोहन उनियाल, यशपाल राणा, महाबीर पंवार माही, नागेन्द्र रावत, पापिन तोमर जी आदयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / ANSHU GUPTA