वक्फ संशोधन विधेयक-2025 राज्यसभायां अद्य मध्यान्हे एकवादने प्रस्तुतम् अभवत्
नवदेहली, 03 अप्रैलमासः (हि.स.)। प्रायः द्वादश-घंटात्मकदीर्घचर्चा-वादप्रतिवादानन्तरं वक्फ (संशोधन) विधेयक-2025 बुधवासरे विलम्बरात्रौ लोकसभायां पारितं कृतम्। अस्य विधेयकस्य पक्षे 288 मतानि पतितानि, यदा तु विपक्षे 232 सांसदाः मतदानं कृतवन्तः। गुरुवासरे
राज्यसभा सभापति जगदीप धनखड़


नवदेहली, 03 अप्रैलमासः (हि.स.)। प्रायः द्वादश-घंटात्मकदीर्घचर्चा-वादप्रतिवादानन्तरं वक्फ (संशोधन) विधेयक-2025 बुधवासरे विलम्बरात्रौ लोकसभायां पारितं कृतम्। अस्य विधेयकस्य पक्षे 288 मतानि पतितानि, यदा तु विपक्षे 232 सांसदाः मतदानं कृतवन्तः। गुरुवासरे राज्यसभायां मध्यान्हे एकवादने वक्फ-संशोधन-विधेयकं प्रस्तुतम् अभवत्। अस्मिन् विषये राज्यसभायां चर्चा अभवत्, ततः मतदानप्रक्रिया सम्पादिता अभवत्।

अद्य राज्यसभासदनस्य कार्यवाहीं प्रारभ्यते स्म इत्येव लोकसभासचिवस्य संदेशः पठितः यत् वक्फ-संशोधन-विधेयकं लोकसभया पारितं जातम्। ततः सभापति जगदीपधनखडः सर्वेषां सदस्येभ्यः एकवादनपर्यन्तं स्वसंशोधनानि प्रस्तुतुं समयं दत्तवान्। एतस्मिन् विषये साकेतगोखले आपत्तिं प्रदर्शयन् उक्तवान् यत् विधेयकं प्रभाते द्विवादने पारितं जातम्, अस्य प्रतिलिपिः प्रातः एकादशवादने सदस्येभ्यः प्राप्ता। एवं स्थितौ सर्वे शीघ्रं कथं स्वसुझावान् ददाति? अतः सदस्येभ्यः किञ्चित् समयः दातव्यः। एते वचनानि श्रुत्वा सभापतिना उत्तरं दत्तं— 'अस्मिन्विषये विचारस्य आवश्यकता नास्ति, पूर्वमेव चर्चा कृता अस्ति।

कस्य समीपं कियत् सङ्ख्याबलम्

वर्तमानसदस्यानां संख्या २३६ अस्ति, च विधेयकस्य पारितिकरणार्थं ११९ सदस्यानां आवश्यकता भविष्यति। भाजपा-नेतृत्वेन एनडीए-संघस्य स्थिति राज्यसभायामपि सुदृढा अस्ति। एनडीए-संघस्य समीपं २३६ सदस्ययुक्तस्य संसदस्य उच्चसदने १२५ सांसदाः सन्ति। भाजपा-संघस्य ९८, जेडी(यू)-संघस्य ४, एनसीपी-संघस्य ३, टीडीपी-संघस्य २, तथा षट् मनोनीतसदस्याः मिलित्वा १२५ सांसदाः सन्ति। अतः विधेयकस्य पारितये एनडीए-संघस्य राज्यसभायामपि बहुमतं अस्ति। विपक्षीय इण्डी-संघस्य समीपं ८८ सांसदाः सन्ति, यत्र कांग्रेस-संघस्य २७ तथा तृणमूल-कांग्रेस-संघस्य १३ सदस्याः सन्ति। यदि नवीनपटनायकस्य नेतृत्वे बीजेडी-संघस्य सप्त सांसदाः अपि इण्डी-संघे सम्मिलयन्ते, तथापि सा संख्या पर्याप्ता न भविष्यति।

---------------

हिन्दुस्थान समाचार