Enter your Email Address to subscribe to our newsletters
कोलकाता, 3 अप्रैलमासः (हि.स.)।पश्चिमबङ्गाले वातावरणस्य स्वभावः परिवर्तितुं प्रवर्तते।अलीपुरमौसमविभागस्य अनुसारं अद्य गुरुवासरात् आरभ्य राज्यस्य अनेकसु जनपदेषु वर्षणस्य सम्भावना अस्ति। विशेषतः सागरतटीय पश्चिमीय च जनपदेषु गर्जन-विद्धुतेः सहितं वर्षणं सम्भवति। तेन सह वेगेन वाताः प्रवातुं शक्नुवन्ति, यस्मात् तापमानस्य पतनं भवितुम् अर्हति।वातावरणस्य वैज्ञानिकानां मतानुसारं उत्तरबङ्गालात् मध्यप्रदेशं प्रति एका द्रोणिका निर्मिता अस्ति, या बिहारं छत्तीसगढ़ं च व्यतीयाति। अत्र च लक्षद्वीपात् कोंकणक्षेत्रं प्रति एका पूर्वद्रोणिका विस्तृता अस्ति। अष्टमे दिनाङ्के पश्चिमी विक्षोभः उत्तर-पश्चिम-भारतस्य पर्वतीयक्षेत्रेषु सक्रियः भविष्यति। अन्यत्र छत्तीसगढ़-मध्यप्रदेशयोः सीमाक्षेत्रेषु चक्रवातः निर्मितः अस्ति, येन बङ्गालक्षेत्रे आर्द्रता प्रविशति, तस्मात् वर्षणस्य सम्भावना वर्तते।वातावरणविभागस्य मतानुसारं अद्य आरभ्य पूर्व-पश्चिममेदिनीपुरम् झाडग्रामञ्च ३०-४० किलोमीटर प्रति-घण्टकस्य वेगेन वातैः सह वर्षणं सम्भवति। शुक्रवासरात् दक्षिणबङ्गाले वर्षणस्य क्षेत्रं विस्तारितं भविष्यति। पुरुलिया, बाङ्कुडा, पश्चिममेदिनीपुर, झाडग्राम, पश्चिमवर्धमान इत्यादिषु गर्जन-विद्धुत-सहितं वर्षणं सम्भवति। एषु प्रदेशेषु तीव्रवाताः अपि प्रवातुं शक्नुवन्ति।रविवासर-सोमवासरयोः राज्यस्य पूर्वीय-तटीयजनपदेषु अपि वर्षणस्य सम्भावना अस्ति। मंगलवासरे कोलकातासहितं सम्पूर्णे राज्ये वर्षणं सम्भवति। शुक्रवासरे उत्तरबङ्गालस्य दार्जिलिङ्, कलिम्पोङ्, जलपाइगुडी इत्यादिषु वर्षणं सम्भवति। रविवासरात् उत्तरबङ्गाले अपि वर्षणस्य तीव्रता वर्धितुं शक्नोति, यस्मिन् मालदाजिलाः अपि समाविष्टः अस्ति। सोमवासरे दार्जिलिङ्-मालदान्तं सर्वेषु जनपदेषु वर्षणस्य सम्भावना अस्ति, यत्र मंगलवासरे सम्पूर्णे उत्तरबङ्गाले तीव्रवातैः सह गर्जन-विद्धुतेः वर्षणं भवितुमर्हति।राजधानी-कोलकातायां अधिकतमतापमानं सामान्यतः न्यूनं लब्धं, न्यूनतमतापमानस्य पतनं च दृष्टम्। किन्तु वायौ आर्द्रतायाः मात्रायाः वृद्धेः कारणात् उष्णता च चिपिचिपीयोष्णता च अनुभूयते। रविवासरात् मौसमे परिवर्तनस्य सम्भावना अस्ति। बुधवासरे कोलकातायाम् अपि गर्जन-विद्धुतेः सहितं वर्षणं सम्भवति।
हिन्दुस्थान समाचार