बालान् शिक्षयितुं कोताहीं न कुर्युः अभिभावकाः विधायकऽ
खूंटी, 3 अप्रैलमासः (हि.स.)।तोरपायाः विधायकः सुदीप-गुडिया गुरुवासरे तोरपा-प्रखण्डस्य गुटूहातु-ग्रामे ग्रामीणैः सह उपवेशनं कृत्वा तेषां समस्यानां सूचनां स्वीकृत्य तासां समाधानाय आश्वासनं दत्तवान्। तत्पूर्वं ग्रामं प्राप्ते ग्रामवासिन्यः परम्परागत-पद्
बच्चों को शिक्षित करने में कोताही ने करें अभिभावक: सुदीप गुड़िया


खूंटी, 3 अप्रैलमासः (हि.स.)।तोरपायाः विधायकः सुदीप-गुडिया गुरुवासरे तोरपा-प्रखण्डस्य गुटूहातु-ग्रामे ग्रामीणैः सह उपवेशनं कृत्वा तेषां समस्यानां सूचनां स्वीकृत्य तासां समाधानाय आश्वासनं दत्तवान्।

तत्पूर्वं ग्रामं प्राप्ते ग्रामवासिन्यः परम्परागत-पद्धत्या विधायकस्य स्वागतं कृतवत्यः। विधायकः अवदत् यत् ग्रामीणाणां मागः शीघ्रं पूर्यन्ते।

तेन उक्तं यत् स्वास्थ्य, मार्ग, शिक्षा, जल, विद्युत्, कृषि इत्यादिषु क्षेत्रेषु बहु कार्यं कर्तव्यं अस्ति। तोरपाम् आदर्श-विधानसभा-रूपेण स्थापितुं संकल्पः कृतः।

विधायकः अवदत् यत् अस्माकं विधानसभा-क्षेत्रं कृषि-प्रधानं अस्ति, कृषि-क्षेत्रे उत्तमं कार्यं कर्तव्यं। एवं च जनानां कृते रोजगारस्य अवसराः प्रदातव्याः।तेन उक्तं यत् क्षेत्रस्य विकासाय कृषकाणां आर्थिकस्थितिः दृढा कर्तव्या। एतस्मिन् अवसरे ग्रामीणैः विधायकस्य समक्षं स्वतन्त्रतया स्वसमस्याः समर्पिताः। एषु विधायकः अवदत् यत् ग्रामवासिनां समस्यानां समाधानं मम उत्तरदायित्वम्।

तेन अपीलं कृतं यत् ग्रामवासिनः स्वसन्तानान् विद्यालयं प्रति अवश्यं प्रेषयन्तु। तेन उक्तं यत् बालकानां शिक्षायां कोऽपि प्रमादः न कार्यः।

तेन उक्तं यत् यदा जनाः शिक्षिताः भविष्यन्ति, तदा एव क्षेत्रस्य विकासः सम्भवः। एतस्मिन् अवसरे मुखिया-पुष्पा-गुडिया, अरमान-तोपनो, उप-मुखिया-आरफा-गुडिया, जेएमएम-पञ्चायत-अध्यक्षः बिमल-बारला, सचिवः लाखी, ग्राम-प्रधानः सिपिरियन-गुडिया, हरमन-गुडिया च अनेके महिला-पुरुषाः च उपस्थिताः।

---------------

हिन्दुस्थान समाचार