राजस्थानस्य वातावरणस्य परिवर्तनं, पश्चिमजनपदेषु तापतरङ्गस्य सचेतना
जयपुरम्, 4 अप्रैलमासः (हि.स.)। पश्चिमस्य उपद्रवस्य प्रभावात् गुरुवासरे सायं कालस्य अन्ते राजस्थानस्य पूर्वभागेषु वातावरणस्य परिवर्तनं जातम्। जयपुर, अलवर, भरतपुर, झुनझुनू जनपदेषु मेघयुक्ताः एव आसन्, अनेकेषु स्थानेषु प्रचण्डवायुः अपि प्रवहति स्म । झुनझ
मौसम, Weather, प्रतीकात्मक चित्र


जयपुरम्, 4 अप्रैलमासः (हि.स.)। पश्चिमस्य उपद्रवस्य प्रभावात् गुरुवासरे सायं कालस्य अन्ते राजस्थानस्य पूर्वभागेषु वातावरणस्य परिवर्तनं जातम्। जयपुर, अलवर, भरतपुर, झुनझुनू जनपदेषु मेघयुक्ताः एव आसन्, अनेकेषु स्थानेषु प्रचण्डवायुः अपि प्रवहति स्म । झुनझुनू-अल्वार-नगरयोः केषुचित् क्षेत्रेषु अपि लघुवृष्टिः अभवत् ।

अपरपक्षे पश्चिमराजस्थानस्य जैसलमेर-बार्मेरयोः तापमानस्य तीव्रवृद्धिः दृष्टा । एतेषु जनपदेषु बुधः 41 डिग्री सेल्सियसपर्यन्तं अतिक्रान्तवान्, येन तापस्य प्रभावः वर्धितः । वातावरणविशेषज्ञानाम् अनुसारम् अद्यतः पुनः राज्यस्य वातावरणः स्पष्टः भविष्यति, परन्तु पश्चिमे राजस्थाने अप्रैलमासस्य 6 दिनाङ्कात् आरभ्य तापतरङ्गस्य सम्भावना वर्तते, विगत-24 होराषु पूर्णदिनं सूर्यः उज्ज्वलः आसीत्, येन तापमानस्य वृद्धिः अभवत् जैसलमेर्-नगरे अधिकतमं तापमानं 42.4 डिग्री सेल्सियस्, बाडमेर-नगरे तु 41.2 डिग्री सेल्सियस अभवत् । जयपुरे दिने अधिकतमं तापमानं 36.2 डिग्री सेल्सियस आसीत् तथापि सायंकाले मेघानाम् आगमनेन, लघुशीतवायुना च वातावरणः सुखदः अभवत् । जयपुर-वातावरण-केन्द्रस्य अनुसारं राज्ये आगामिदिनद्वयं यावत् वातावरणः स्पष्टः भविष्यति, यदा तु पश्चिम-राजस्थाने 6 अप्रैलमासात् आरभ्य तापतरङ्गः आरभ्यते ।एतत् मनसि कृत्वा जयसलमेर-बर्मेर-जनपदेषु 6 अप्रैल-दिनाङ्के पीत-सचेतना निर्गतकृता अस्ति, एतस्य अतिरिक्तं बीकानेर-जोधपुर-भिलवाड़ा-सहितानाम् अनेकेषु जनपदेषु 7 अप्रैल-दिनाङ्के ताप-तरङ्गस्य सम्भावना वर्तते, यस्य विषये... प्रशासनेन सावधानाः भवितुम् उपदेशः दत्तः अस्ति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA