Enter your Email Address to subscribe to our newsletters
पानीपटनगरम्, ५ अप्रैलदिनाङ्के (हि.स.)। पानीपत-थर्मल-कालोनीस्थिते मन्दिरे चोरैः भगवतः अपि न रक्षा कृता। हनुमानदेवस्य रौप्यमयः मुकुटः, यः सुवर्णवर्णेन आवृतः आसीत्, चौर्येण नीतः। एषा वारस्ता सीटीवी-चित्रग्राहकेन लिपिबद्धा दृश्यते।
मन्दिर-प्रबन्धन-समित्या मतलौडारक्षिस्थलं प्रति दत्ते परिवादे निर्दिष्टम् यत् अप्रेलमासस्य ३रात्रौ गीता-मन्दिरे मातुः कीर्तनं प्रचलत् आसीत्। तस्मिन्नेव समये हनुमानप्रतीमां दृष्ट्वा ज्ञातं यत् तस्याः शिरसि उपरि स्थितं चान्दीमयं मुकुटं लुप्तं जातम्। तस्य मूल्यं प्रायः ९० सहस्रं रूप्यकाणि इत्यस्ति।
मन्दिरे स्थापिते सीसीटीवी-चित्रग्राहकदृश्ये चौरः स्पष्टं दृश्यते, यः सुन्दरनगर-निवासी महेश छोकरः इति परिचीयते। मतलौडा-स्थानस्य एसएचओ उक्तवान् यत् गीता-मन्दिरे चौर्यं जातम्, परिवादं प्राप्नोत्, प्रकरणं पञ्जीकृत्य अग्रिमं कार्यवाही आरब्धा अस्ति।
हिन्दुस्थान समाचार