पानीपतथर्मलनगर्याः मन्दिरात् हनुमज्जीदेवस्य मुकुटचौर्येण नीतः।
पानीपतथर्मलनगर्याः मन्दिरात् हनुमज्जी-देवस्य रौप्यनिर्मितं मुकुटचौर्येण नीतम्, चौरः च सीसीटीवी इति-चित्रग्राहकः स्थापिते दृश्ये गृहीतः।
थर्मल कालोनी स्थित गीता मंदिर


पानीपटनगरम्, ५ अप्रैलदिनाङ्के (हि.स.)। पानीपत-थर्मल-कालोनीस्थिते मन्दिरे चोरैः भगवतः अपि न रक्षा कृता। हनुमानदेवस्य रौप्यमयः मुकुटः, यः सुवर्णवर्णेन आवृतः आसीत्, चौर्येण नीतः। एषा वारस्ता सीटीवी-चित्रग्राहकेन लिपिबद्धा दृश्यते।

मन्दिर-प्रबन्धन-समित्या मतलौडारक्षिस्थलं प्रति दत्ते परिवादे निर्दिष्टम् यत् अप्रेलमासस्य ३रात्रौ गीता-मन्दिरे मातुः कीर्तनं प्रचलत् आसीत्। तस्मिन्नेव समये हनुमानप्रतीमां दृष्ट्वा ज्ञातं यत् तस्याः शिरसि उपरि स्थितं चान्दीमयं मुकुटं लुप्तं जातम्। तस्य मूल्यं प्रायः ९० सहस्रं रूप्यकाणि इत्यस्ति।

मन्दिरे स्थापिते सीसीटीवी-चित्रग्राहकदृश्ये चौरः स्पष्टं दृश्यते, यः सुन्दरनगर-निवासी महेश छोकरः इति परिचीयते। मतलौडा-स्थानस्य एसएचओ उक्तवान् यत् गीता-मन्दिरे चौर्यं जातम्, परिवादं प्राप्नोत्, प्रकरणं पञ्जीकृत्य अग्रिमं कार्यवाही आरब्धा अस्ति।

हिन्दुस्थान समाचार