Enter your Email Address to subscribe to our newsletters
पौड़ीगढ़वालः, 6 अप्रैलमासः (हि.स.)।कोटद्वार-नगरस्य च अपराध-निवारण-इकाई-पुलिस-दलस्य च संयुक्त-अन्वेषणाभियानस्य समये एकात् युवकात् ४.९५ ग्राम् अवैध-स्मैक नामकं मादकद्रव्यं प्राप्तम्। आरोपितस्य विरुद्धं सम्बन्धिन्याः विधिधारायाः अन्तर्गतं अपराध-पञ्जीकरणं कृतम् अस्ति तथा च तं न्यायालये प्रस्तोतुं प्रक्रियायाः पालनं क्रियते।
कोटद्वार-कोतवाली-स्थानकस्य थानाध्यक्षः रमेश् तन्वर इत्यनेन निगदितं यत् जाँचायाः समये लकडीपडाव्-प्रदेशे निवासी मो. इमरान इति युवकः संशयास्पदः इव दृश्यते स्म, तस्मात् सन्देहवशात् सः रोप्य जाँचायै स्थगितः। जाँचायाः कालखण्डे तस्य आधिपत्ये ४.९५ ग्राम् स्मैक् इत्येतत् मादकद्रव्यं प्राप्तम्। ततः पुलिस्-दलेन तं युवकं तत्क्षणमेव गृहीत्वा प्राप्तं मादकद्रव्यं सील कृतम्।
तस्य युवकस्य विरुद्धं मादकद्रव्य-नियन्त्रण-अधिनियमस्य धारायाम् अपराधः पञ्जीकृतः अस्ति। तम् आरोपितं न्यायालयाय समर्पयितुं कार्यवाही अपि प्रचलति।
उक्ते पुलिस-दले उपनिरीक्षकः राजाराम् डोभाल्, मुख्य-आरक्षीः सन्तोषकुमारः च सम्मिलितौ आस्ताम्।
हिन्दुस्थान समाचार