Enter your Email Address to subscribe to our newsletters
नैनीतालः, 6 अप्रैलमासः (हि.स.)।उत्तराखण्ड-उच्च-न्यायालयस्य आदेशानां अनुक्रमे नैनीताल-पुलिसदलं नगरमध्ये टैक्सी-यानानां प्रति कठोरतां वर्तयति। एतेषु नियमेषु टैक्सी-चालकाः मन्यन्ते यत् तेषां प्रतिकूले मनमानी आचर्यते इति।
टैक्सी-चालकानां वक्तव्यं यत् तान् ज्ञाप्यते यत् आदेशानन्तरं नैनीताल-नगरं प्रति तेषां यानानां, ये २०१७ तमवर्षानन्तरं पञ्जीकृतानि, आगमनम् अनुमतं नास्ति। आदेशस्य उल्लङ्घने नैनीताल-पुलिस् २० सहस्रात् २५ सहस्रपर्यन्तं रूप्यकाणां दण्डं निर्दिशति।
एतेन प्रकारेण नैनीताल-प्रदेशीय-टैक्सी-यानानि नगरं प्रति प्रविष्टुं न शक्नुवन्ति, सैलानिकान् च हनुमानगढी इत्यस्मिन् स्थले अवतार्यन्ते, यद्यपि बाह्य-प्रदेशीय-टैक्सी-यानानि नैनीतालं यावत् आगच्छन्ति।
एवमेव हनुमानगढी-स्थले अवतरिताः सैलानिकाः अपि, पुलिस-कर्मिणां उपस्थिति-सत्त्वे अपि, भारवाहक-पिकप्-यानैः नगरं प्रति पर्युह्यते।एतस्य विषये एकं दृश्यकम् अपि प्रकाशं प्राप्नोत्। तल्लीताल-स्थानकस्य प्रभारी रमेश् बोरा इत्यनेन एतेषां शिकायतानां परीक्षणं करिष्यते इति उक्तम्।
हिन्दुस्थान समाचार