Enter your Email Address to subscribe to our newsletters
कानपुरम्, 06 अप्रैलमासः(हि.स.)।यद्यपि नगरे देवीमातुः अनेकानि मन्दिराणि स्थापितानि सन्ति, ये स्वविशेषताभिः स्वमान्यताभिश्च सुप्रसिद्धाः सन्ति। यत्र च नवरात्रेः दिनेषु भक्तजनानां सम्मर्दः दृश्यते। फीलखानानाम्नि प्रदेशे स्थिते वैभवलक्ष्मीमन्दिरे विराजमानया लक्ष्मीमातया भक्तेभ्यः उभाभ्यां हस्ताभ्यां आशीर्वादः प्रदीयते। मन्दिरस्य संरक्षकः आनन्दकपूरः एतत् प्रतिपादयति यत् सम्पूर्णे भारतवर्षे एषा मूर्तिः अन्यत्र न दृश्यते। एष एव कारणं यत् एषः मन्दिरः श्रद्धालूनां दृढविश्वासस्य केन्द्रं जातम्।
देशे देशे देवीमातुः नानारूपेषु बहवः मन्दिराः स्थापिताः सन्ति। सर्वे अपि मन्दिराः स्वविलक्षणरूपैः स्वविश्वासैश्च विख्याताः सन्ति। एवं दृश्यते नगरे फीलखानाप्रदेशे स्थितं वैभवलक्ष्मीमन्दिरं। अत्र स्थिताया वैभवलक्ष्म्याः मूर्तेः स्वरूपं अत्यन्तं विलक्षणं दृश्यते। वस्तुतः अत्र विराजमानया लक्ष्मीमातया उभाभ्यां हस्ताभ्यां भक्तेभ्यः आशीर्वादः दत्तः। यद्यपि वेदेषु पुराणेषु च उक्तं यत् कमलपुष्पे उपविष्टा लक्ष्मीमाता एकेन हस्तेन कमलम् धारयति, अपरहस्तेन आशीर्वादं वा धनवर्षां वा करोति। अत्रस्थाया मूर्तेः एषा विशेषता अस्मान् आकर्ष्य अत्र आगतान् कृतवती, यत्र मन्दिरसंरक्षकस्य साक्षात्कारोऽपि जातः। अधुना तस्य मुखात् शृणुमः मूर्तेः पृष्ठभूमिकां कथा।स्वप्ने कन्यारूपेण दर्शनं दत्तं मातया मन्दिरस्य संरक्षकः आनन्दकपूरः अवदत् यत् वर्षे 2001 तस्य स्वप्ने एकां कन्यां दृष्टवान्, या उभाभ्यां हस्ताभ्यां आशीर्वादं दत्त्वा उक्तवती – अहं माता लक्ष्मी अस्मि, मां प्रतिष्ठाप्य पूजार्चनां कुरु। तस्मिन् समये कपूरपरिवारस्य आर्थिकस्थितिः सुदृढा नासीत्, अतः तेन एषा बात् किञ्चित्कालं विलम्बिता। परं स्वप्नस्य स्मरणं मनसि चिरं स्थितमासीत्। किञ्चित्कालानन्तरं आत्मनं आर्थिकतः दृढीकृत्य वर्षे 2002 तमे वसन्तपञ्चमी-दिने उभाभ्यां हस्ताभ्यां आशीर्वादं ददत्याः मूर्तेः प्रतिष्ठापनं कृतम्।मूर्तिकारः अपि विस्मितः अभवत् । तेन उक्तं यत् मूर्तिं गृहीतुं यदा सः गतवान्, तदा उभाभ्यां हस्ताभ्यां आशीर्वादं ददत्याः मूर्तेः विचारं श्रोतुं मूर्तिकारः अपि चकितः सञ्जातः। यतः समाजः शताब्द्यधिककालात् यं मातुरेकरूपं पूजयति, तस्मिन् एका हस्तेन आशीर्वादः, अपरहस्तेन धनवर्षा दृश्यते। तथापि मूर्तेः प्रतिष्ठायाः अनन्तरं संरक्षकः आनन्दकपूरः दावं करोति यत् सम्पूर्णे भारतवर्षे एषा देवीरूपेण मूर्तिः अन्यत्र न दृश्यते।नवरात्रेः शुक्रवासरे भक्तेभ्यः खजाने नाम दानम् - अग्रे तेन उक्तं यत् वर्षे द्वौ वारौ – चैत्र-शारदीयनवरात्रयोः शुक्रवासरे मन्दिरे आगतानां श्रद्धालूनां कृते खजाने नामकं दानं वितर्यते। तस्य ग्रहणार्थं केवलं कानपुरतः न, अपि तु समीपजनपदात् अपि सहस्रशः भक्ताः दीर्घपङ्क्तिषु स्थित्वा मातुराशीर्वादरूपं कोषे लभन्ते।हस्तयोः मेहन्दी-लेपनात् विवाहयोगः सञ्जायते अस्य मन्दिरस्य एषा अपि मान्यता अस्ति यत् येषां कन्यकानां वा युवानां वा विवाहे विघ्नः दृश्यते, ते यदि हरतालिकातृतीयायाः अवसरे अत्र आगत्य हस्तयोः मेहन्दीं लेपयन्ति तर्हि वर्षस्य अन्तः विवाहयोगः सञ्जायते। सहैव प्रति वर्षं वसन्तपञ्चमी-दिने मन्दिरस्थापनादिवसस्य उपलक्ष्ये भण्डारस्य अपि आयोजनं क्रियते।
हिन्दुस्थान समाचार