महासमित्याः अञ्जुमनसमित्याश्च द्वारा डी.सी. तथा एस्.पी. महोदययोः कृतं स्वागतम्
रामगढ़म्, 6 अप्रैलमासः (हि.स.)। रामनवम्याः शोभायात्रायाम् कस्यापि प्रकारेण सामाजिकसौहार्दं न विक्षीयेत इत्यस्य सुनिश्चित्य निमित्तं पूर्वमेव अधिकारीणः सज्जाः आसन्। यत्र तत्र हिंसा न भवेत्, जनधननाशः अपि न भवेत् इति हेतुना सुरक्षाबलाः अपि नियुक्ताः आसन
स्वागत में शामिल अधिकारी


रामगढ़म्, 6 अप्रैलमासः (हि.स.)। रामनवम्याः शोभायात्रायाम् कस्यापि प्रकारेण सामाजिकसौहार्दं न विक्षीयेत इत्यस्य सुनिश्चित्य निमित्तं पूर्वमेव अधिकारीणः सज्जाः आसन्। यत्र तत्र हिंसा न भवेत्, जनधननाशः अपि न भवेत् इति हेतुना सुरक्षाबलाः अपि नियुक्ताः आसन्। प्रतिपदे, प्रतिक्षेत्रे च तेषां मुस्तैदता एतत् सूचयति यत् रामनवम्याः उत्सवः शान्तिपूर्वकं समाप्यते इति यत्नः क्रियते स्म।

जिलाधिकारी चन्दनकुमारः, पुलिसअधीक्षकः अजयकुमारः, अनुमण्डलपुलिसपदाधिकारीः परमेश्वरप्रसादः, उपमण्डलाधिकारीः अनुरागकुमारतिवारी, अञ्चलाधिकारीः सुदीपएक्कः च समस्तक्षेत्रेषु निरीक्षणं कुर्वन्तः दृश्यन्ते स्म। तेषां सह एम्बुलन्सयानानि, पुलिसवाहनानि च प्रतिचौर्यचत्वरे स्थिता: आसन्। येषु स्थलेषु अञ्जुमनसमित्याः पक्षेण भगवाधारिणां स्वागतं प्रचलितं आसीत्, तत्रापि वरिष्ठाः अधिकारीणः सन्निहिताः आसन्।

श्रीश्रीरामनवम्याः महासमित्या जिलाधिकारी चन्दनकुमारः, पुलिसअधीक्षकः अजयकुमारश्च सादरं स्वागतं प्राप्तवन्तौ। अधिकारीगण यदा तत्र आगच्छन्, तदा अध्यक्षः धर्मेन्द्रसाहू उर्फ भोपाली महोदयः तान् पगड्या भूषयित्वा रामनवम्याः हार्दिका शुभकामनाः अर्पितवान्। स्मृतिचिह्नानि अपि तेषां प्रदत्तानि। उत्सवस्य सन्दर्भे उत्तमा सुरक्षाव्यवस्था, सीसीटीवी निग्राहप्रणाली च सैनिकानां तैनाती च क्रियता इति निमित्तं महासमित्याः तेन धन्यवादः अपि प्रकटितः।

---------------

हिन्दुस्थान समाचार