चलतः रेलयानस्य शौचालये मृतशरीरं प्राप्तम्, आरक्षकः अन्वेषणं कर्तुं प्रवृत्तः
मीरजापुरम्, 7 अप्रैलमासः (हि.स.)। कामाख्यातः आनन्दविहारं प्रति गच्छन्त्याः पूर्वोत्तर-एक्सप्रेस्-रेलयाने मिर्जापुर-रेलस्थानके रेलयानस्य शौचालये एकस्य युवकस्य शवः प्राप्तः तदा सम्भ्रमः अभवत् । रविवासरे एषा घटना तदा प्रकाशं प्राप्तवती यदा नियन्त्रणकक्ष
मीरजापुर रेलवे स्टेशन


मीरजापुरम्, 7 अप्रैलमासः (हि.स.)। कामाख्यातः आनन्दविहारं प्रति गच्छन्त्याः पूर्वोत्तर-एक्सप्रेस्-रेलयाने मिर्जापुर-रेलस्थानके रेलयानस्य शौचालये एकस्य युवकस्य शवः प्राप्तः तदा सम्भ्रमः अभवत् । रविवासरे एषा घटना तदा प्रकाशं प्राप्तवती यदा नियन्त्रणकक्षात् सूचना प्राप्ता यत् एस-३ कोचस्य शौचालयद्वारम् अन्तः कुण्डीकृतम् अस्ति।

सामान्यतया मिर्जापुर-स्थानके रेलयानं न स्थगयति, परन्तु सूचना प्राप्तमात्रेण स्टेशन-मास्टरः रेलयानं स्थगयित्वा जीआरपी-इत्यत्र आहूतवान् । यदा जीआरपी शौचालयस्य द्वारं भग्नवान् तदा अन्तः एकः युवकः मृतः अभवत्। मृतक कानपुरनगर थाना नवाबगंज पुराना कानपुर निवासी २८ वर्षीय अरविन्दगौतमः अस्ति। कथ्यते यत् अरविन्दः स्वपत्नीम् आदाय गुवाहाटीं गतः, परन्तु यदा तस्य पत्नी न आगता तदा सः एकः एव प्रत्यागच्छति स्म।

जीआरपी प्रभारी रामदवारः अवदत् यत् युवानः मृत्योः कारणं स्पष्टं नास्ति। शवस्य मृत्योः परीक्षणार्थं प्रेषितः अस्ति, प्रतिवेदनस्य आगमनानन्तरं एव मृत्युकारणं प्रकाशितं भविष्यति। अस्य घटनायाः अन्वेषणं प्रचलति।

हिन्दुस्थान समाचार / Dheeraj Maithani