शिक्षा मंत्री पटपड़गंज विधानसभाक्षेत्रस्य चतुर्ण्णां विद्यालयानां कृतवान्निरीक्षणम्
नवदिल्ली, 8 अप्रैलमासः (हि.स.)।दिल्लीराज्यस्य शिक्षामन्त्री आशीषः सूदः मङ्गलवासरे पटपड्गञ्ज-विधानसभा-क्षेत्रस्य स्थानीयराजनयिकेन रवीन्द्रसिंह-नेगिना सह स्वविधानसभा-क्षेत्रे चतस्रः शालाः स्थले गत्वा निरीक्षणं कृतवान्। तेन पटपड्गञ्ज-विधानसभा-क्षेत्रे
शिक्षा मंत्री ने पटपड़गंज विधानसभा इलाके के चार स्कूलों का किया निरीक्षण


नवदिल्ली, 8 अप्रैलमासः (हि.स.)।दिल्लीराज्यस्य शिक्षामन्त्री आशीषः सूदः मङ्गलवासरे पटपड्गञ्ज-विधानसभा-क्षेत्रस्य स्थानीयराजनयिकेन रवीन्द्रसिंह-नेगिना सह स्वविधानसभा-क्षेत्रे चतस्रः शालाः स्थले गत्वा निरीक्षणं कृतवान्।

तेन पटपड्गञ्ज-विधानसभा-क्षेत्रे स्थिताः – सर्वोदय-कन्या-विद्यालयः (मयूरविहार्-फेस्-२, पॉकेट्-बी), सर्वोदय-कन्या-विद्यालयः (मण्डावली-१), सर्वोदय-कन्या-विद्यालयः (मण्डावली-३) च, राजकीय-सह-शिक्षा-सर्वोदय-विद्यालयः (पश्चिम-विनोदनगर्) इत्येतेषां शालानां निरीक्षणं कृतम्।

अस्मिन् निरीक्षणे तेन सह लोकनिर्माण-विभागस्य शिक्षानिदेशकः अन्ये विभागाधिकारिणश्च अपि उपस्थिताः आसन्।

शालानां निरीक्षणात् अनन्तरं शिक्षामन्त्रिणा आशीष-सूदेन उक्तं यत् – “यत्र यत्र शालाभवनानि जीर्णानि सन्ति, यत्र च शिक्षाव्यवस्था दूषिता अस्ति, तत्र तत्र वयं स्वयमेव गत्वा निरीक्षणं कुर्मः। पटपड्गञ्ज-विधानसभाया विधायकः रवीन्द्रसिंह-नेगिः स्वक्षेत्रे जीर्ण-शालाभवनानां विषयं सूचितवान्। तानि द्रष्टुं अहं आगतः।

तेन उक्तं यत् – गतानि कतिपयानि वर्षाणि यावत् निर्माणकार्याणि स्थगितानि सन्ति, तेन सह अहं अत्यन्तं चिन्तितः। एतेषु भवनेषु कियतिः शालाः ‘खतरनाक’ इत्यपि घोषिताः, तथापि तत्र अद्यापि छात्राः पठन्ति।

पटपड्गञ्ज-विधानसभायाम् द्वौदशाधिकाः (२०) सरकारी-विद्यालयाः सन्ति, यत्र कतिपयानां शालानां छद्मानि अपि अद्यापि दृढं न सञ्जातानि। मूलभूत-सुविधाः अपि बहुषु शालासु अभावतः दृश्यन्ते।

तेन स्पष्टं निगदितं यत् – दिल्ली-सरकारा सम्यग्जीर्णानि भवनानि पुनर्निर्मातुं वा मरम्मतिं कर्तुं प्राथमिकतायाः आधारेण योजनां करोति।

अन्ते सूदेन उक्तं यत् – “मुख्यमन्त्रिण्या रेखा-गुप्ताया नेतृत्वे अस्माकं सरकारा दिल्ली-राज्यस्य शिक्षाव्यवस्थायाः आमूलपरिवर्तनं कर्तुं कटिबद्धा अस्ति। अत एव शिक्षा-विभागाय १९ प्रतिशतं अधिकं व्ययवृद्धिः कृत्वा कुलं १९,२९१ कोटीरूप्यकाणां शिक्षाबजट् निर्धारितः। अस्य माध्यमेन शालानां दशा-दिशयोः सुधारः कर्तुं, मूलभूत-सुविधाः छात्रेभ्यः प्रदातुं च प्रयासः क्रियते।”

सूदेन ‘आप्’ नामक-पूर्वसत्तारूढदले प्रति आक्षेपः कृतः यः तेनोक्तः – “पूर्वसत्ता केवलं राउज्-अवेन्‍यु-पटपड्गञ्जयोः द्वयोः शालयोः सज्जीकरणं कृत्वा ‘शिक्षाक्रान्तिः’ इति जनानां मध्ये भ्रमः सृष्टः। विज्ञापनैः लोकान् मोहयित्वा सत्यं न प्रकटितम्।अद्य केवलं चतुर्णां शालानां निरीक्षणेन एव एतावन्त्यः दोषाः दृष्टाः येषां परिष्करणाय बहुकालतः अपेक्षितः।”

---------------

हिन्दुस्थान समाचार