17 दिवसाभ्यन्तरे ये जनाः अवैधव्यक्तिं प्रस्तुत्य भूमिपञ्जीकरणं कृतवन्तः तेषां विरुद्धं प्राथमिकी कृता।
मन्दिरस्य पुरोहितस्य भूमिः अनुबन्धः कृतः आसीत् बाराबंकी, 8 अप्रैलमासः (हि.स.)। प्रसिद्धे रामनगरप्रकरणे १७ दिवसाभ्यन्तरे अन्ततः आरक्षकैः पञ्चजनानाम् विरुद्धम् अवैधव्यक्तिं निर्माय अन्यस्य भूमिः पञ्जीकृता इति प्रकरणं पञ्जीकृतम्। परन्तु अस्मिन् सन्दर्भ
17 दिवसाभ्यन्तरे ये जनाः अवैधव्यक्तिं प्रस्तुत्य भूमिपञ्जीकरणं कृतवन्तः तेषां विरुद्धं प्राथमिकी कृता।


मन्दिरस्य पुरोहितस्य भूमिः अनुबन्धः कृतः आसीत्

बाराबंकी, 8 अप्रैलमासः (हि.स.)। प्रसिद्धे रामनगरप्रकरणे १७ दिवसाभ्यन्तरे अन्ततः आरक्षकैः पञ्चजनानाम् विरुद्धम् अवैधव्यक्तिं निर्माय अन्यस्य भूमिः पञ्जीकृता इति प्रकरणं पञ्जीकृतम्। परन्तु अस्मिन् सन्दर्भे यस्य क्रेतुः शिकायतया प्रकरणं पञ्जीकरणस्य स्थाने यस्य रू. २०.५ लक्षं प्रवञ्चनं जातम्, मूलकृषकस्य बिहारी दासस्य शिकायतया आरक्षकेण प्रकरणं पञ्जीकृतम् अस्ति। तस्य खाते पञ्चलक्षरूप्यकाणि अपि निक्षिप्ताः आसन् ।

२१ मार्च दिनाङ्के मञ्जिता नवाबगञ्जनिवासिनः रमेशस्य नाम्ना रामनगरस्य उपपञ्जिकाकार्यालये अन्यस्य व्यक्तिस्य नामनि स्थित्वा तस्य कृषिभूमिस्य विक्रयपत्रं कृत्वा विंशतिलक्षपञ्चाशत्सहस्ररूप्यकाणि हृतानि। यस्मात् ५ लक्षरूप्यकाणि बिहारीदासस्य खाते प्रेषितानि। अवशिष्टं ३ लक्षरूप्यकाणां धनपत्रं १२.५ लक्षरूप्यकाणां च नगदं डाकटिकटविक्रेता अभिषेकशुक्लगोलुः गृहीतवान्, यस्य फोटो अपि क्रेतुः समीपे अस्ति। तदनन्तरं नकलीव्यक्तिं नियुक्त्य भूमिपञ्जीकरणं कृत्वा सर्वे मिलित्वा २० लक्षं ५० सहस्ररूप्यकाणि हृतवन्तः। यदा क्रेता वञ्चितः इति अवगच्छत् तदा सः बाराबङ्की न्यायालये कृत्यस्य निरस्तिकरणस्य परिवादं कृत्वा प्रकरणस्य पञ्जीकरणार्थम् आरक्षकं प्रति लिखितशिकायतां दत्तवान्। स्थानीयपुलिसः क्रेतुः आवेदनपत्रे प्रकरणं न पञ्जीकृतवान्। इदानीं बिहारी दासः यस्य भूमिः विक्रीतवती, सः अपि आवेदनपत्रं प्रस्तुतवान्, यस्य आधारेण अन्वेषणानन्तरम् आरक्षकैः अभिषेककुमारस्य, रमेशस्य, राहुलस्य, अन्येषां पञ्चानां जनानां विरुद्धं सोमवासरे, घटनायाः १७ दिवसाभ्यन्तरे प्रकरणं पञ्जीकृतम् कृतम्। कोतवाल अनिल पाण्डेय इत्यनेन उक्तं यत् यस्य व्यक्तिस्य भूमिः पञ्जीकृता अस्ति तस्य प्रकरणस्य पञ्जीकरणं कृतम् अस्ति। तस्य अभिलेखे निक्षिप्ताः पञ्चलक्षरूप्यकाणि प्रत्यागमिष्यन्ति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani