अमेरिकी टैरिफयोः मध्ये भारतस्य आंतरिकयाचना विकासाय गतिं ददाति- सीतारमणः
नवदिल्ली/लंदनः, 08 अप्रैलमासः (हि.स.)।केंद्रीयवित्त-च-निगमविषयक-मन्त्रिणी निर्मलासीतारमण-महोदया मङ्गलवासरे उक्तवती यत् अमेरिकस्य शुल्कप्रणाल्या वर्धिताः वैश्विकव्यापारविघ्नाः सन्ति, तथापि भारतस्य अर्थव्यवस्था विकासस्य किरणिरिव अवस्थितास्‍ति। लन्दननग
श्रीति वडेरा से बातचीत करते वित्त मंत्री निर्मला सीतारमण


डेम पैट्रिशिया हेविट से बातचीत करते वित्त मंत्री निर्मला सीतारमण


नवदिल्ली/लंदनः, 08 अप्रैलमासः (हि.स.)।केंद्रीयवित्त-च-निगमविषयक-मन्त्रिणी निर्मलासीतारमण-महोदया मङ्गलवासरे उक्तवती यत् अमेरिकस्य शुल्कप्रणाल्या वर्धिताः वैश्विकव्यापारविघ्नाः सन्ति, तथापि भारतस्य अर्थव्यवस्था विकासस्य किरणिरिव अवस्थितास्‍ति।

लन्दननगरस्थे भारतीयदूतावासे आयोजिते भारतस्य २०४७ तमे वर्षे विकसितार्तव्यम् अर्थव्यवस्थारूपेण परिवर्तनाय अवसराः च आह्वानानि च इत्यस्मिन् संवादे सा भारतस्य आर्थिकगत्याः प्रेरकयोः लचीलेत्वस्य च आन्तरिकमाग्रस्य च विशेषतया उल्लेखं कृतवती।

सा अवदत् यत्— अमेरिका-शुल्कपरिणामस्वरूपं शीघ्रं रूप्यन्ते यः वैश्विकव्यापारपरिदृश्यः, तस्मिन् सति अपि भारतं लचीलतया च आन्तरिकमाग्रबलात् विकासस्य प्रमुखः प्रेरकः इव स्थातुं शक्नोति।

सीतारमण-महोदया उक्तवती यत्— विश्वे बहूनि वर्षाणि यावत् विकासे मन्दता दृष्टा। पूर्वं चिरकालं यावत् अल्पाः ब्याजदराः आसन्, इदानीं चिरकालं यावत् विकासदराः अपि अल्पाः स्युः इति अपेक्ष्यते। एषा स्थिति कस्यापि कृते शुभसूचना नास्ति।

भारतं गतपञ्चवर्षेषु सर्वाधिकं शीघ्रवर्धमानम् अर्थव्यवस्थारूपेण स्थितिं धारयति। यदि किंचित् मंदता अपि आगच्छेत्, तथापि भारतस्य विकासगति स्थिरा भविष्यति, यतः अस्य विकासः आन्तरिकभोगदक्षतया संतुलितः अस्ति।

एतत् पूर्वं, ब्रिटेन-ऑस्ट्रियादेशयोः षड्हानिकीयस्य अधिकृतस्य यात्रायाः प्रथमे चरणे लन्दननगरं प्राप्तवत्याः सीतारमण-महोदयायाः प्रूडेन्शियल् पी.एल्.सी. इत्यस्य अध्यक्षया श्रीतिवडेरेत्याख्यया सह मेलनं जातम्।

एतस्मिन्नेव सन्दर्भे मन्त्रिण्या उक्तं यत्— प्रत्यक्षविदेशी-निवेशनीतौ सुधारात् भारतीयबीमाक्षेत्रे उत्तमवृद्धिः जाता। तेन स्वास्थ्यबीमायाः, अन्येषां उत्पादानां च पुनर्बीमायाः तृतीयपक्षबीमायाश्च विशेषं ध्यानं दातव्यम् इति अपि प्रतिपादितम्।

अन्यस्मिन् साक्षात्कारकार्यक्रमे, सीतारमण-महोदया ब्रिटेन्-देशस्य पूर्वस्वास्थ्यसचिवा यू.के.-इण्डिया-वाणिज्य-परिषदः पूर्वाध्यक्षा च डेम् पैट्रिशिया हेविट्-इत्याख्यया सह अपि समालोचनां कृतवत्याः। उभाभ्याम् विभिन्नविषयेषु संवादः सम्पन्नः।

---------------

हिन्दुस्थान समाचार