Enter your Email Address to subscribe to our newsletters
राँची, 08 अप्रैलमासः (हि.स.)। झारखण्डस्य राजधानी राँची पुनः एकवारं सामाजिकसौहार्दस्य, सांस्कृतिकैकतायाः च उदाहरणं जातम् । २०२५ तमे वर्षे रांची-नगरस्य जनाः न केवलं होली, ईद, सरहुल, छठ्, चैती दुर्गापूजा, रामनवमी इत्यादयः विविधाः उत्सवाः भक्त्या उत्साहेन च आचरितवन्तः, अपितु परस्परं उत्सवेषु भागं गृहीत्वा भ्रातृत्वस्य अद्वितीयम् उदाहरणं प्रस्तुतवन्तः ।
उपायुक्तः मंजुनाथ भजंत्री मंगलवासरे अवदत् यत् एतेषां सर्वेषाम् उत्सवानां शान्तिपूर्वकं भव्यतया च संचालने जनपदप्रशासनस्य बुद्धिः, समन्वयः, सतर्कता च महत्त्वपूर्णा भूमिकां निर्वहति। उत्सवानां शान्तिपूर्णसमाप्त्यर्थं सर्वेषां प्रति कृतज्ञतां प्रकटितवान् । सुरक्षाव्यवस्थातः स्वच्छता, प्रकाशः, चिकित्सा, तकनीकीनिरीक्षणं यावत् प्रत्येकं पक्षं सावधानीपूर्वकं नियन्त्रितम् इति सः अवदत्। शान्तिसमितीनां कार्यकर्तृत्वं, सामाजिकमाध्यमानां सतर्कनिरीक्षणं, संवेदनशीलस्थानेषु आरक्षकबलस्य परिनियोजनेन उत्सवः अक्षुण्णः अभवत् । एतेषां आयोजनानां पूर्वं मुख्यमन्त्री हेमन्तसोरेन् उच्चस्तरीयसभासु अधिकारिभ्यः असामाजिकतत्त्वेषु विशेषदृष्टिम् आचरितुं, अफवाः स्थगयितुं च निर्देशं दत्तवान् आसीत्, येषां कार्यान्वयनम् स्थले स्पष्टतया दृश्यते स्म।
सः अवदत् यत् होली-ईद-दिने विभिन्नसमुदायस्य उपस्थित्या भ्रातृत्वं अधिकं सुदृढं जातम्। आदिवासीसंस्कृतेः प्रतीकं सरहुल-उत्सवः शोभायात्राभिः, लोक-उत्साहेन च आचर्यते स्म । चैत्रदुर्गापूजा, रामनवमी च भव्य शोभायात्राः रांची-नगरस्य वीथिषु भक्ति-ऊर्जया पूरयन्ति । महावीर मंडल, श्रृंगारसमिति, तपोवनमंदिरसमितिः, डोरंडा एवं महानगर महावीर मंडल, केन्द्रीयसारनासमिति एवं केन्द्रीयमोहर्रमसमितिः सहितं सर्वेभ्यः धार्मिक-सामाजिक संस्थाः प्रशासन: अस्मिन् सहयोगस्य कृते धन्यवाद: व शुभेच्छा दत्तवान्। अस्मिन् क्रमे आरक्षकबलस्य, नगरनिगमस्य, स्वास्थ्यविभागस्य, विद्युत्विभागस्य अन्येषां प्रशासनिक-इकायानां च सर्वेषां कर्मचारिणां अधिकारिणां च समर्पितानां सहकार्यस्य धन्यवादः, कामना च कृता। वरिष्ठाधीक्षकः चंदनकुमारसिन्हा उत्सवान् सौहार्द व परास्परिक भ्रातृत्वं इत्यनेन उत्सवं कर्तुं सर्वं प्रति धन्यवादः एवं आभारः व्यक्तं कृतवान्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani