असमस्य 47 रेलवेस्थानकानि निर्मीयन्ते 'अमृतभारतस्थानकम्'
गुवाहाटी, 9 अप्रैलमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्तविश्वसर्मा इत्यनेन सूचितं यत् ‘अमृतभारतस्थानक’ योजनायाः अन्तर्गतं राज्ये ४७ रेलस्थानकानाम् पुनर्विकासः क्रियते। सः अवदत् यत् परियोजनायाः समाप्तेः अनन्तरं एते स्टेशनाः यात्रिकाणां कृते उत्
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा की गई तस्वीर।


गुवाहाटी, 9 अप्रैलमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्तविश्वसर्मा इत्यनेन सूचितं यत् ‘अमृतभारतस्थानक’ योजनायाः अन्तर्गतं राज्ये ४७ रेलस्थानकानाम् पुनर्विकासः क्रियते।

सः अवदत् यत् परियोजनायाः समाप्तेः अनन्तरं एते स्टेशनाः यात्रिकाणां कृते उत्तमसुविधाः प्रदास्यन्ति, विशेषतः विकलाङ्गयात्रिकाणां कृते यात्रानुभवः अधिकः निर्विघ्नः सौकर्यदायकः च भविष्यति।

एतेषु स्थानकेषु निःशुल्क-वाई-फाई, आधुनिक-कियोस्क-आरामदायकाः प्रतीक्षालयाः इत्यादीनि सुविधानि अपि उपलभ्यन्ते, येन यात्रिकाः उच्चस्तरीयसेवाः प्राप्तुं शक्नुवन्ति

हिन्दुस्थान समाचार / Dheeraj Maithani