स्थानीयजनानां समस्यायाः निस्तारणं जनपद स्तरे एव अधिकारिणः करिष्यन्ति : मुख्यमंत्री धामी
उधमसिंहनगरम्/खटीमा, 09 अप्रैलमासः (हि.स.)।मुख्यमन्त्री पुष्करसिंहधामी बुधवासरे स्वस्य कैम्पकार्यालये ‘लोहिायाहेड्’ इत्यस्मिन् स्थले जनता संगम्य तेषां समस्याः अशृण्वन्। एतस्मिन् अवसरे मुख्यमन्त्री संबंधित-अधिकारिणः जनसामान्यस्य समस्यानां शीघ्रं समाध
मुख्यमंत्री पुष्कर सिंह धामी बुधवार को अपने कैम्प कार्यालय लोहिया हेड में जनता की समस्याएं सुनते।


उधमसिंहनगरम्/खटीमा, 09 अप्रैलमासः (हि.स.)।मुख्यमन्त्री पुष्करसिंहधामी बुधवासरे स्वस्य कैम्पकार्यालये ‘लोहिायाहेड्’ इत्यस्मिन् स्थले जनता संगम्य तेषां समस्याः अशृण्वन्।

एतस्मिन् अवसरे मुख्यमन्त्री संबंधित-अधिकारिणः जनसामान्यस्य समस्यानां शीघ्रं समाधानं कर्तुं निर्देशम् अददात्। सः अधिकारिणः प्रति अवदन्— जनसमस्यायाः त्वरितं संज्ञानं गृहित्वा आवश्यकं कार्यं सुनिश्चितं क्रियताम्। जनसामान्याय स्वीयानां गृहीतानां शिकायतानां समाधानाय अनावश्यकं प्रतीक्षणं न कर्तव्यम्।

मुख्यमन्त्रणा उक्तम् यत् — “स्थानीयजनानां समस्याः शीघ्रं समाधानं कृत्वा ताः स्थानीयस्तरे अथवा जनपदस्तरे एव निवारणीयाः, यत् जनानां कृते अनावश्यकक्लेशः न स्यात्। एतस्मिन् सन्दर्भे विलम्बस्य वा प्रमादस्य च कश्चन स्थानं नास्ति। अधिकारीगणः क्षेत्रे गत्वा स्वयमेव जनानां समस्याः ज्ञात्वा यथोचितं समाधानं कुर्वन्तु।”

एतस्मिन् अवसरे जिलाधिकारी नितिनसिंहभदौरियः, वरिष्ठ-अधीक्षकः मणिकान्तमिश्रः च, सर्वे जनपदस्तरीय-अधिकारीणः, उधमसिंहनगरस्य प्रतिनिधयः च उपस्थिताः आसन्।

हिन्दुस्थान समाचार