कलश यात्रया सह आरप्स्यते चतुर्दिवसीयः श्री बालाजी महोत्सवः
श्री बालाजी सेवा समितेः उपवेशनस्य सज्जाभ्यो दत्तम् अंतिम रूपम्
श्री बालाजी सेवा समिति की बैठक में तैयारियों को दिया गया अंतिम रूप


मुरादाबादः, 09 अप्रैलमासः (हि.स.)

बालाजीसेवासमितिपंजीकृतस्य उपवेशनं बुधवासरे कटघरमध्ये होली-क्रीडाङ्गणे स्थिते श्रीबालाजी-दरबारे सम्पन्नम्। अस्मिन् उपवेशने श्रीबालाजी-महाराजस्य चतुर्दिनात्मकं वार्षिक-महोत्सवम् अनुशङ्क्य तस्य आयोजनस्य अन्तिमरूपं निर्धारितम्।

एषः चतुर्दिनात्मकः श्रीबालाजी-महोत्सवः दशमे दिनाङ्के, गुरुवासरम् आरभ्य भविष्यति।

उपवेशने महामन्त्री आशीष अग्रवाल-महोदयेन ज्ञापितं यत् गुरुवासरे गांधीनगरमध्ये स्थितात् राजाराम-धर्मशालात् कलश-यात्रा आरभ्यते, या यात्रा श्रीबालाजी-मंडपे कटघरमध्ये होली-क्रीडाङ्गणं प्राप्त्वा समापनं प्राप्स्यति। अनन्तरं श्रीबालाजी-दरबारे अखण्ड-रामायण-पाठस्य आरम्भः करिष्यते।

एकादशे दिनाङ्के, शुक्रवासरे, अखण्ड-पाठस्य समापनं भविष्यति। द्वादशे दिनाङ्के, शनिवासरे, गर्वमेण्ट्-इण्टर्-कालेजनिर्गता शोभायात्रा गांधी नगर स्थितं राजाराम-धर्मशालां प्राप्नोत्।

हिन्दुस्थान समाचार