Enter your Email Address to subscribe to our newsletters
जयपुरम्, 9 अप्रैलमासः (हि.स.)। जयपुरे अवैधनिर्माणानां विरुद्धं जयपुरविकासप्राधिकरणस्य कार्यवाह्यां विरोधस्य स्वराः तीव्रताम् अवाप्तवन्तः। नगरस्य सिरसीमार्गक्षेत्रे जेडीए-दलेन प्रायः सार्धद्विकिलोमीटर्-क्षेत्रे अवैधनिर्माणं दूरीकर्तुम् अभियानम् आरब्धम्, यस्य कारणतः स्थानीयजनानाम् मध्ये क्रोधः दृष्टः।
झारखण्डतः २०० पादपर्यन्तं बाईपासपर्यन्तं प्रायः सार्धद्विकिलोमीटर् दीर्घस्य मार्गस्य उभयतः प्रसारितानां २७० अवैधनिर्माणानां निष्कासनार्थं जेडीए इत्यनेन एषा कार्यवाही क्रियते। बुधवासरे प्रातः आरब्धस्य अस्मिन् कार्ये सेवानिवृत्तस्य डीजी नवदीपसिंहस्य गृहस्य एकः भागः अपि ध्वस्तः अभवत्। यदा सः विरोधं कृतवान् तदा पुलिसैः तं निग्रहे गृहीतम् । इतरथा स्थानीयभाजपाविधायकः गोपालशर्मा स्थलम् आगत्य कार्यवाही स्थगनस्य प्रयासं कृतवान्। अस्मिन् काले सः अधिकारिभिः सह विवादं कुर्वन् अपि दृष्टः । विधायकः स्थानीयजनानाम् समस्यानां अवहेलनां कृत्वा सर्वकारेण कार्यवाहीम् अकरोत् इति आरोपं कृत्वा जेसीबी-यन्त्रं स्थगयित्वा अभियानं बाधितवान्।
मीडियाभिः सह वार्तालापं कुर्वन् विधायकगोपालशर्मा उक्तवान् यत् पूर्वसंवादं समाधानं च विना एतादृशानि पदानि ग्रहणम् अनुचितं भवति। वयं न्यायस्य अवहेलनां न करिष्यामः, अन्यायं च न सहेम। वयं आशावान् जनाः स्मः। वयं सर्वकारस्य स्थितिं अवगच्छामः, जनस्य स्थितिम् अपि अवगच्छामः। अस्मिन् न केवलम् एकस्य सर्वकारस्य भूमिका एव, अपितु एतेषां जनानां निवेशनं कृतवती समग्रव्यवस्थायाः विषयः एव । तदा अपि अधिकारिणः उत्तरदायी आसन् अद्यत्वे अपि यदा निष्कासनस्य चर्चा भवति तदा एव अधिकारिणः भूमिकां निर्वहन्ति। एतादृशेषु क्षेत्रेषु निवसतां जनानां विचारान् प्रस्तोतुं पूर्णावकाशः दीयते इति सर्वकारेण स्पष्टीकृतम्।
जयपुरविकासायुक्ता आनन्दी उक्तवती यत् उच्चन्यायालयस्य आदेशानुसारं नियमानुसारं च एषा सम्पूर्णा कार्यवाही क्रियते। सः अवदत् यत् मंगलवासरस्य सायं यावत् स्थानीयनिवासिनः व्यापारिभिः च सम्पर्कं कृत्वा स्वेच्छया अतिक्रमणं दूरीकर्तुम् आह्वानं कृतम्, तदनन्तरं बहवः जनाः स्वयमेव निर्माणं दूरीकर्तुं आरब्धवन्तः। एतादृशानां संसाधनरूपेण सहायता अपि दत्ता आसीत् तथापि तेषां निर्माणानां विरुद्धम् अधुना कठोरकार्याणि क्रियन्ते ये अद्यापि न निष्कासितानि। इयं सम्पूर्णा प्रक्रिया झारखण्डमोडतिराहातः खटीपुरा तिराहापर्यन्तं २०० फीट् बाईपासद्वारा क्रियते, या अञ्चलविकासयोजनायाः अनुरूपं मार्गविस्तारार्थं क्रियते। अस्याः कार्यवाहीयाः कृते जेडीए इत्यनेन पञ्च दलानि निर्मितानि, येषु उपायुक्तः, एटीपी, तहसीलदारः, अभियन्ता, प्रवर्तनपदाधिकारी च सन्ति ।
उल्लेखनीयं यत् अद्यपर्यन्तं जयपुरविकासप्राधिकरणेन कृता एषा द्वितीया बृहत्तमा कार्यवाही इति मन्यते। स्थानीयविरोधस्य राजनैतिकहस्तक्षेपस्य च अभावेऽपि उच्चन्यायालयस्य निर्देशानुसारं जेडीए-दलं कार्यवाहीम् अकरोत् ।
हिन्दुस्थान समाचार / ANSHU GUPTA