भारतीयसेनया सह प्रत्येकस्मिन् पदे सज्जः अस्ति विद्यार्थीपरिषद् : नैंसी अटलः
शिमला, 10 मईमासः (हि.स.)। अखिलभारतीयविद्यार्थीपरिषदः पहलगामे आतङ्कवादीप्रहारस्य घोरनिन्दां कृत्वा भारतसर्वकारेण भारतीयसेनायाश्च प्रारब्धस्य 'ऑपरेशन सिन्दूर' इत्यस्य पूर्णसमर्थनं कृतवती अस्ति। शनिवासरे प्रकाशितं कृते प्रेस-वक्तव्ये एबीवीपी हिमाचलप्र
फाइल फोटो : एबीवीपी


शिमला, 10 मईमासः (हि.स.)। अखिलभारतीयविद्यार्थीपरिषदः पहलगामे आतङ्कवादीप्रहारस्य घोरनिन्दां कृत्वा भारतसर्वकारेण भारतीयसेनायाश्च प्रारब्धस्य 'ऑपरेशन सिन्दूर' इत्यस्य पूर्णसमर्थनं कृतवती अस्ति। शनिवासरे प्रकाशितं कृते प्रेस-वक्तव्ये एबीवीपी हिमाचलप्रदेशस्य राज्यमन्त्री नैन्सी अटल इत्यनेन उक्तं यत् एषः आक्रमणः न केवलं निर्दोषनागरिकाणाम् उपरि अपितु भारतस्य अखण्डतायाः सांस्कृतिकचेतनायाः च उपरि घातकः आघातः अस्ति।

नैन्सी अटल इत्यनेन उक्तं यत् देशः सम्प्रति क्लिष्टसमयं गच्छति, एतादृशे परिस्थितौ प्रत्येकं नागरिकः सेनायाः देशस्य च सह स्वस्तरस्य सह स्थातव्यः। सः अवदत् यत् एबीवीपी-संस्थायाः प्रत्येकं कार्यकर्ता अस्मिन् संकटहोरायां स्वयंसेवकरूपेण कार्यं कर्तुं सज्जः अस्ति। वयं भारतीयसेनायाः सह स्कन्धं स्कन्धं स्थापयित्वा यथाशक्ति समर्थनं दातुं सज्जाः स्मः। सा अवदत् यत् विद्यार्थीपरिषदः शीघ्रमेव भारतीयसेनायाः समर्थने राज्ये सर्वत्र रक्तदानशिबिराणां आयोजनं करिष्यति, तदर्थं च रक्तदातृणां सूची निर्मीयते। सर्वकारस्य प्रशासनस्य च प्रत्येकं निर्देशं अनुसृत्य राष्ट्रविरोधिशक्तीनां षड्यंत्रं विफलं कर्तुं च आह्वानं कृतवान् ।

राज्यमन्त्री अपि अवदत् यत् यदि कोऽपि युवा भारतीयसेनायां सम्मिलितुं न शक्नोति तर्हि सः परिषदः माध्यमेन राष्ट्रसेवाकार्यक्रमेषु भागं ग्रहीतुं शक्नोति। परिषद् न केवलं छात्राणां हिताय अपितु समाजस्य राष्ट्रस्य च हिताय कार्यं कुर्वन्ती संस्था अस्ति। “अद्यस्य छात्रः अद्यतनः नागरिकः” इति एबीवीपी-संस्थायाः मूलमन्त्रः ।

सः पाकिस्तानप्रायोजितस्य आतङ्कवादस्य आलोचनां कृत्वा देशस्य मानवतायाः च स्थायिसुरक्षायै तस्य पूर्णविनाशः आवश्यकः इति अवदत्। सः अवदत् यत् ऑपरेशनसिन्दूर आतङ्कवादस्य विरुद्धं निर्णायकं कार्यवाही अस्ति यत् भारतस्य सुरक्षायाः नेतृत्वस्य च संकल्पस्य प्रतीकम् अस्ति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA