सर्व धर्म सद्भावो भारतस्य संस्कृतिः - राज्यपालः
राजभवने राज्यपालस्य बागडे इत्यस्य अध्यक्षतायां सर्व धर्म सद्भावगोष्ठी आयोजिता
सर्व धर्म सद्भाव भारत की संस्कृति:राज्यपाल


जयपुरम्, 10 मईमासः (हि.स.)।राज्यपालः हरिभाऊ बागडे इत्यनेन उक्तं यत् सर्वधर्मसद्भावः भारतस्य संस्कृतिरेव अस्ति। सः अवदत् यत् राष्ट्रस्य कृते एषः समयः अतीव संवेदनशीलः अस्ति। भारतीयसेनायाः शौर्यप्रदर्शनस्य प्रशंसा कृत्वा सः अवदत् यत् सेना बिनाऽपि नागरिकस्थानानि लक्ष्यीकृत्य संयमपूर्वकं कार्यं कुर्वती अस्ति।

सः सर्वेषां धर्माणां अनुयायिनः राष्ट्रस्य एकता-अखण्डतायै सद्भावं रक्षन्तः कार्यं कुर्वन्तु इति आवाहनं कृतवान्। बागडे महोदयः अवदत् यत् अस्माकं सेना संयमितं रक्षात्मकं च कार्यं कुर्वती अस्ति। संवेदनशीलस्य अस्य कालस्य सन्दर्भे पारस्परिकसमन्वयः आवश्यकः इति च अवदत्।

सः अवदत् यत् राजस्थानराज्यस्य विशालं भूमिभागं सीमासंलग्नं अस्ति। जैसलमेर, फलोदी, बाड़मेर, बीकानेर, श्रीगंगानगर इत्यादिषु सीमावर्तीप्रदेशेषु सञ्चाल्यमानानां क्रियानां विषये चर्चा कृत्वा तेषु सर्वेषु स्थरेषु सतर्कता-समन्वयः च रक्षणीयः इति निर्दिष्टवान्।

शनिवासरे राज्यभवने आयोजितायां सर्वधर्मसद्भावबैठकायाम् भाषमाणः सः उक्तवान् यत् राज्यसर्वकारेण अतीव संवेदनशीलतया समयबद्धं प्रभावोत्पादकं च कार्यं कृतम्। नागरिकसुरक्षायाः सुदृढव्यवस्थाः कृताः, सम्यक् रेस्क्यू व्यवस्था च सुनिश्चितं कृतम्। सः अवदत् यत् “राष्ट्रः प्रथमः” इति भावनया सर्वधर्मसद्भावेन सह विकासनीतिं अनुसृत्य सर्वे कार्याणि करणीयानि।

मुख्यमन्त्री भजनलाल शर्मा अपि उक्तवान् यत् सर्वकारः समग्रेषु क्षेत्रेषु सक्रियम् अस्ति। सौहार्दविरोधिनः जनाः अपसार्यन्ताम्, सामाजिकमाध्यमेषु प्रसृताः झूठन्यूज् विषयकं सतर्कतया कार्यं करणीयम् इति च सः अभिप्रायम् उक्तवान्।राष्ट्रसद्भावः, मेलनमेलापकः च न क्षीयते इति तेषां दृष्टिः अवश्यकः इति सः अवदत्। सीमायाः समीपे रिक्तस्थानानि शीघ्रं पूरितानि, विद्युत्, पेयजल, स्वास्थ्यसेवा, रक्तबैंक्, आपत्कालीनवाहनानि च सम्यक् व्यवस्थापितानि। विवाहादिकाः आयोजनानि दिवासु एव कार्याणि, ड्रोनयन्त्रस्य उपयोगः प्रतिबन्धितः इति च सः स्मारितवान्। मुख्यमन्त्रिणा उक्तं यत् सीमावर्तीजनपदेषु राहतकार्याय प्रत्येकस्य कृते पञ्च-पञ्चकोटीरूप्यकाणि प्रदत्तानि, समीपस्थजनपदेषु अपि अर्धपञ्चकोटीरूप्यकाणि नियोजितानि च। अतिरिक्तं आरएसी, गृहरक्षकदलम्, पुलिसच नूतनदलेन सह प्रेषितम्।

सीमायाः रक्षायै निशां यावत् जागरणं कुर्वन्तः जनाः राष्ट्रे प्रति विशेषं जज्बं दर्शयन्ति इति सः प्रसन्नतया अभिप्रतिपादितवान्। प्रशासनम्, पुलिसच सजगत्वेन कार्यं कुर्वन्ति इति अपि प्रशंसा कृतवती।

एतस्मिन् पूर्वं, विभिन्नधर्मप्रतिनिधिनः सर्वधर्मसद्भावस्य भारतीयसंस्कृतिं विमृश्य, संवेदनशीलकालस्य सन्दर्भे सर्वतोभावेन साहाय्यं कर्तुं सज्जाः इत्यपि अवदन्।

अन्ते, मोतीडूंगरीगणेशमन्दिरस्य महन्तः कैलाशशर्मा तथा जैनसमाजेन मुख्यमन्त्रीरिलीफ्फण्डाय ११–११ लक्षरूप्यकाणि दानरूपेण दातुं घोषिता। गोष्ठ्याम् गृहविभागस्य अतिरिक्तमुख्यसचिवः आनंदकुमारः, कार्मिकविभागस्य सचिवः डॉ. कृष्णकान्तपाठकः, पुलिसमहानिदेशकः यू.आर. साहू, आयुक्तः बीजू जॉर्ज जोसेफ, जिलाधिकारी जितेन्द्रकुमारसोनी इत्यादयः अधिकारीणः

अपि उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार