राष्ट्रियखाद्यतैल-तैलबीजवर्षस्य २०२४-२५ अन्तर्गतम् एकदिवसीयप्रशिक्षणकार्यक्रमः
कटिहारम्, 10 मईमासः (हि.स.)। राष्ट्रियखाद्यतैल-तैलबीजवर्षम् 2024-25 (कृष्णनतीयोजना) अन्तर्गत शनिवासरे जनपदस्तरीय अधिकारिणाम् एकदिवसीयप्रशिक्षणकार्यक्रमस्य आयोजनं कृतम्। एटीएमए कार्यालयकटिहारद्वारा आयोजिते अस्मिन् कार्यक्रमस्य शुभारंभः जनपदकृषि अधिकार
प्रशिक्षण कार्यक्रम में वैज्ञानिक व कृषि अधिकारी


कटिहारम्, 10 मईमासः (हि.स.)। राष्ट्रियखाद्यतैल-तैलबीजवर्षम् 2024-25 (कृष्णनतीयोजना) अन्तर्गत शनिवासरे जनपदस्तरीय अधिकारिणाम् एकदिवसीयप्रशिक्षणकार्यक्रमस्य आयोजनं कृतम्। एटीएमए कार्यालयकटिहारद्वारा आयोजिते अस्मिन् कार्यक्रमस्य शुभारंभः जनपदकृषि अधिकारी-सह-परियोजना निदेशकः, आटमाद्वारा विधिवत् दीपप्रज्वलितं कृत्वा कृतम्। राज्ये तैलबीजसस्यानां विषये कृषकान् अवगतं करणं, तेषाम् आयं वर्धयितुं च अस्य कार्यक्रमस्य मुख्यम् उद्देश्यम् अस्ति। अस्य अन्तर्गतं जनपदे २५० एकरेषु सूर्यपुष्पसंवर्धनार्थं २० क्विण्टलबीजस्य लक्ष्यं निर्धारितम् अस्ति ।

सूर्यपुष्पसंवर्धनार्थं कृषकाणां कृते निःशुल्कबीजानि २ एकरपर्यन्तं प्रति एकरं ४ किलोग्रामं वितरितानि भविष्यन्ति। एतस्य अतिरिक्तं प्रमाणितबीजानां वितरणं अधिकतमं ५ एकरपर्यन्तं ८०% अनुदानितदरेण भविष्यति। अस्मिन् प्रशिक्षणकार्यक्रमे विभिन्नाः अधिकारिणः कृषिवैज्ञानिकाः च भागं गृहीत्वा योजनायाः उद्देश्यं लाभं च चर्चां कृतवन्तः । अस्मिन् अवसरे जनपदे कृषि-अधिकारी-सह-परियोजना निदेशकः आत्मा इत्यनेन उक्तं यत् एषा योजना कृषकाणाम् आयं वर्धयिष्यति, जनपदे तिलबीजसस्यानाम् उत्पादनं च वर्धयिष्यति।

प्रशिक्षणकार्यक्रमे जनपदकृषि अधिकारी - सह - परियोजनानिदेशकः एटीएमए मिथिलेशकुमारः, सहायकनिदेशकः (कृषी) क्षेत्र - सह - सहायक निदेशकः पादपसंरक्षणं सुदामाठाकुरः, सहायकनिदेशकः (रसायनविज्ञानम्) इन्द्रजीतमंडलः, अनुविभागीयकृषिः अधिकारी जीतकुमारझा, उपपरियोजनानिदेश (एटीएमए) शशिकांतझा, वैज्ञानिककृषिविज्ञानकेन्द्रं कटिहारः डॉ. पंकजकुमारः, प्रशिक्षुसहायकसंचालकः (कृषी) सुश्रीमोनाकुमारी सहितं सर्वेषां प्रखंडानां प्रखंडकृषि अधिकारी एवं प्रशिक्षुप्रखंडकृषि-अधिकारी उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA