Enter your Email Address to subscribe to our newsletters
नव देहली, 10 मईमासः (हि.स.)। बेङ्गलूरुनगरस्य श्रीकान्तिरावक्रीडाङ्गणे २४ मे दिनाङ्के भवितुं निश्चितं नीरजचोपड़ा क्लासिक २०२५ वर्तमानभारतपाकिस्तानस्य तनावं दृष्ट्वा अनिश्चितकालं यावत् स्थगितम् अस्ति। आयोजकाः शुक्रवासरे एतत् घोषितवन्तः।
क्रीडकसमुदायस्य च सुरक्षा सर्वोपरि
आयोजकसमित्या उक्तं यत् एषः निर्णयः सर्वैः पक्षैः सह विचार्य वार्तालापानन्तरं कृतः अस्ति। क्रीडकानां, भागिनानां, व्यापकसमुदायस्य च सुरक्षां प्राधान्यं दत्तम् अस्ति ।
'राष्ट्र सर्वोपरि, क्रीडायाः एकतायाः सामर्थ्ये विश्वासः' इति ।
नीरजचोपरा क्लासिकस्य आयोजकसमित्या स्ववक्तव्ये उक्तं यत्, वयं क्रीडायाः एकतायाः शक्तिं विश्वसामः, परन्तु अस्मिन् महत्त्वपूर्णे समये राष्ट्रेण सह स्थातुं अधिकं महत्त्वपूर्णम्। अस्माकं पूर्णभक्तिः भावना च अस्मिन् समये अस्माकं सशस्त्रसेनानां समीपे अस्ति, ये देशस्य रक्षणे अग्रपङ्क्तौ सन्ति।
शीघ्रमेव नूतना तिथिः घोषिता भविष्यति
एषा स्पर्धा विश्व एथलेटिक्स गोल्ड लेबल मीट् इत्यस्य भागः अस्ति । अस्य प्रतिष्ठितस्य स्पर्धायाः नूतना तिथिः शीघ्रमेव घोषिता भविष्यति इति आयोजनसमित्या उक्तम्।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA