Enter your Email Address to subscribe to our newsletters
भागलपुरम्, 10 मईमासः (हि.स.)। राष्ट्रियसेवायोजनातिलकामांझीभागलपुरविश्वविद्यालयः, भागलपुरस्य कार्यक्रमसमन्वयकः डॉ राहुल कुमारः शनिवासरे उक्तवान् यत् क्षेत्रीय निदेशालयात् पत्रं प्राप्तं कृतं भवतः विश्वविद्यालयस्य अन्तर्गतंं संचालितं सर्वानाम् इकाईनां स्वयंसेविकानाम् अद्यतनसूची सज्जी कृता , येषां सेवा आवश्यकतानुसारं युद्धे ग्रहणं कर्तुं शक्यते।
डॉ राहुलकुमारः अवदत् यत् विगतवर्षेषु अपि विभिन्नेषु क्षेत्रीयसङ्घर्षेषु युद्धेषु च आपदासु च राष्ट्रियसेवायोजनायाः स्वयंसेवकाः सेनायाः सह स्कन्धं स्कन्धं कृत्वा सैनिकरूपेण कार्यं कुर्वन्ति। ते नागरिककार्येषु नियोजिताः सन्ति अतः एनएसएस-स्वयंसेवकाः श्वेतव्याघ्राः इति नाम्ना प्रसिद्धाः सन्ति । तेषाम् उपयोगः आपूर्तिशृङ्खलायां युद्धराहतकार्येषु च कर्तुं शक्यते ।
ज्ञातव्यं यत् प्राप्ते पत्रे एतत् अपि उल्लेखितम् अस्ति यत् राज्यस्य आपदाप्रबन्धनविभागेन राष्ट्रियसेवायोजनायाः सह आयोजिते सभायां भारत-पाकयुद्धे आपत्कालीनस्थितेः निवारणाय स्वयम्सेवकानां सज्जीकरणं महत्त्वपूर्णं वर्णितम् अस्ति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA