Enter your Email Address to subscribe to our newsletters
जयपुरम्, 10 मईमासः (हि.स.)। मुख्यमन्त्री भजनलालशर्मा उक्तवान् यत् भारत-पाकिस्तानयोः मध्ये वर्तमानस्थितेः दृष्ट्या राज्यस्य तस्य जनानां च सुरक्षा राज्यसर्वकारस्य प्रथमा प्राथमिकता अस्ति। सः अवदत् यत् वयं स्थितिविश्लेषणं कृत्वा सर्वाः व्यवस्थाः सुनिश्चित्य महत्त्वपूर्णाः निर्णयाः गृह्णीमः। अस्मिन् सर्वकारेण सर्वेषां दलानाम् समर्थनं प्राप्तुम् अतीव महत्त्वपूर्णम् अस्ति। शर्मा शनिवासरे मुख्यमन्त्रीकार्यालये सर्वदलीयसभां सम्बोधयन् आसीत्।
सः सर्वेभ्यः पक्षेभ्यः एकतां परस्परसौहार्दं च स्थापयितुं आह्वयन् राज्यस्य हिताय सर्वकारेण सह मिलित्वा कार्यं कर्तव्यम् इति अवदत्। राज्ये कस्यापि परिस्थितेः सम्मुखीभवितुं वयं सज्जाः इति सः अवदत्। मुख्यमन्त्री उक्तवान् यत् सीमान्तजनपदेषु मानवसंसाधनस्य आवश्यकतां दृष्ट्वा तत्क्षणमेव सर्वाणि रिक्तपदानि पूरयितुं कार्यवाही क्रियन्ते। शर्मा इत्यनेन उक्तं यत्, कस्यापि प्रकारस्य आपत्काले पश्चिमराजस्थानस्य बार्मेर, बीकानेर, जैसलमेर, श्रीगंगानगर, जोधपुर, हनुमानगढ, फलोदी जनपदेषु अन्येषु आवश्यककार्येषु परिवहनं, शिविरम्, औषधम्, उपकरणं, प्रभावितानां भोजनं च इत्यादीनि कृते परिभ्रमणनिधिः उपलभ्यते। मुख्यमन्त्री उक्तवान् यत् आवश्यकतानुसारं सीमाक्षेत्रेषु सुरक्षाव्यवस्थायां सहायार्थं आरएसी, आपदा राहतबलानाम्, नागरिकरक्षायाः अतिरिक्तजनशक्तिः तैनातवती अस्ति। सीमाजिल्हेषु प्रभारीमन्त्रिणः प्रभारी सचिवश्च स्वक्षेत्रेषु प्रशासनेन सह निरन्तरं सम्पर्कं समन्वयं च कुर्वन्ति। पुलिस-प्रशासनदलानि किमपि सूचनां प्राप्य शीघ्रमेव आवश्यककार्याणि कृत्वा स्थानं प्राप्नुवन्ति।
शर्मा इत्यनेन उक्तं यत् सीमान्तजनपदेषु प्रशासनं सुरक्षासंस्थाभ्यः प्राप्तमार्गदर्शिकानुसारं विद्युत्विच्छेदस्य, यातायातप्रतिबन्धानां च पूर्णानुपालनं सुनिश्चितं कुर्वन् अस्ति, यस्मिन् नागरिकानां अपेक्षितसहकार्यमपि प्राप्यते। विवाहादिषु उज्ज्वलप्रकाशानां, चकाचौंधस्य, आतिशबाजीनां च प्रयोगः न कर्तव्यः इति निर्देशाः दत्ताः सन्ति । निजीड्रोन्-विमानानाम् उड्डयनम् अपि पूर्णतया प्रतिषिद्धम् अस्ति । मण्डलप्रशासनं पर्याप्तसायरनस्य सशक्तव्यवस्थां कर्तुं तथा च टीवीचैनल, रेडियो, सोशल मीडिया इत्यादिभिः माध्यमेन विविधप्रकारस्य सायरनसंकेतानां विषये सामान्यजनं जागरूकं कर्तुं च निर्देशः दत्तः अस्ति।मुख्यमन्त्री उक्तवान् यत् सार्वजनिकस्थानानि, मार्केट्, पर्यटनस्थलानि, बसस्थानकानि, रेलस्थानकानि इत्यादिषु स्थानेषु विशेषसतर्कता वर्तते। धार्मिकस्थलानां, महत्त्वपूर्णपर्यटनस्थलानां तथा अन्यमहत्त्वपूर्णप्रतिष्ठानानां यथा जलबन्धाः, विद्युत्गृहाणि, शोधनालयाः इत्यादीनां सुरक्षां निरन्तरनिरीक्षणं च क्रियते। साइबर-आक्रमणानां परिहाराय अपि आवश्यकाः उपायाः कृताः सन्ति ।
शर्मा सर्वेभ्यः पक्षेभ्यः आह्वानं कृतवान् यत् ते स्वपक्षस्य कार्यकर्तृभिः स्वयंसेविभिः च सह सम्पर्कं कृत्वा राज्यसर्वकारेण आयोजितेषु रक्तदानं, उद्धारकार्यक्रमेषु, ब्लैकआउट् इत्यादिषु व्यवस्थासु च सहकार्यं कुर्वन्तु। सः अवदत् यत् राज्यस्य सुरक्षायै अस्माकं सर्वेषां सावधानता, सतर्कता च अतीव महत्त्वपूर्णा अस्ति। भवन्तः सजगः भूत्वा लघुतमघटनासु अपि दृष्टिपातं कुर्वन्तु। भ्रामकानां प्रसारं स्थगयतु। यदि भवान् कस्मिन् अपि स्तरे किमपि न्यूनतां वा आवश्यकतां वा अनुभवति तर्हि सर्वकारं सूचयतु। एतस्मिन् समये विविधदलानां नेतारः अवदन् यत् ते वर्तमानस्थितौ राज्यसर्वकारेण सह पूर्णतया सन्ति। ते केन्द्रसर्वकारेण कृतस्य प्रतिकारात्मककार्याणां, वर्तमानपरिस्थितौ केन्द्रराज्यसर्वकारयोः सज्जतायाः च प्रशंसाम् अकरोत्, विविधानि सुझावानि च दत्तवन्तः। एतेषु सुझावेषु विभिन्नेषु जिल्हेषु उपलभ्यमानानां संसाधनानाम् भौतिकसत्यापनं तथा आवश्यकतानुसारं तेषां उपयोगः, अधिकृतमाध्यमेन प्रत्येकस्य घटनायाः विषये राज्यस्य जनान् सूचयितुं, चिकित्सा-अन्यव्यवस्थासु एनसीसी, स्काउट्-नर्सिंग-छात्राणां सहायतां गृहीत्वा सीमान्तजनपदेषु ग्रामीणक्षेत्रेषु जनप्रतिनिधिनां, प्रशासनिकाधिकारिणां, सामाजिकसङ्गठनानां च सभायाः आयोजनं च अन्तर्भवति स्म
अस्मिन् अवसरे उपमुख्यमंत्री डॉ. प्रेमचंदबैरवा, संसदीयकार्यमंन्त्री जोगरामपटेलः, विधानसभायां सर्वकारीय मुख्यसचेतकः जोगेश्वरगर्गः, कांग्रेसलस्य प्रतिनिधिः एवं विपक्षनेता टीकारामजूली, विधायकः रफीकखानः, राष्ट्रीयलोकदलविधायकः डॉ. सुभाषगर्गः, बहुजनसमाजदलस्य विधायकः मनोजकुमार एवं भारत-आदिवासीदलस्य विधायकः उमेशमीना च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA