Enter your Email Address to subscribe to our newsletters
बांदा, 10 मईमासः (हि.स.)। बान्दा, बुण्डेलखण्ड युवाफाउण्डेशन द्वारा वीरशिरोमणिमहाराणाप्रतापस्य जयन्त्यवसरे शुक्रवासरे रात्रौ रानीदुर्गावती चिकित्सीयमहाविद्यालयसभागारे स्वाभिमानम् शीर्षकेण भव्याखिलभारतीयकविसम्मेलनस्य आयोजनं कृतम्। अस्मिन् अवसरे देशस्य प्रत्येककोणात् प्रसिद्धाः कवयः स्वस्य प्रबल-देशभक्ति-व्यंग्य-रचनाभिः प्रेक्षकान् देशभक्ति-शौर्य-उत्साहेन पूरितवन्तः ।
कविसम्मेलने मुख्यम् आकर्षणं राजस्थानस्य भीलवाड़ानगरस्य प्रसिद्धः वीररासकविः योगेन्द्रशर्मा आसीत्, यः भावुकस्वरेण अवदत् यत् यदि वयं एकस्य शिरसः स्थाने दशशिरः छिन्नवतः स्यात्, यदि लालदुर्गे द्वौ-चतुष्टौ क्रूरजनौ लम्बितौ स्यात् तर्हि पाकिस्तानदेशः भारतं प्रविष्टुं साहसं न करिष्यति स्म इति तस्य काव्येन प्रेक्षकान् देशभक्तेः तरङ्गेन पूरितम् ।
अस्मिन् एव क्रमे स्थानीयकविः कवि छायासिंहः ऑपरेशन सिन्दूर इत्यस्य आधारेण एकां रचनां प्रस्तुतवती यत् सिन्दूरस्य एषा घटना गभीरा तीव्रा च अस्ति, सिन्दूरस्य वर्णः एतावत् उग्रः अस्ति, पाकिस्तानस्य स्थितिः अधुना दुःखदः अभवत्। रीता गुप्ता तिरङ्गस्य प्रशंसायां काव्यं पाठितवती यत् भारतस्य त्रिवर्णः सर्वदा गौरवः एव अभवत्, अस्माकं भारतीयानां हृदयस्य गौरवः एव अभवत् इति। यदा, आर.सी. योगेन आतङ्कवादस्य उपरि आक्रमणं कृत्वा पठितम् - आतङ्कवादस्य अङ्गारैः वर्तमानः प्रज्वलितः अस्ति, निर्दोषेषु आक्रमणस्य कारणेन बाल्यकालः रुदति।
हरियाणा-राज्यस्य फरीदाबाद-नगरात् आगता कवित्री मञ्जुषा पंवारः पहलगाम-नरसंहारस्य विषये भावुकं काव्यं पठितवती यत् सा स्वपतिं मारितवती, मेहेण्डी अद्यापि न क्षीणा, हिन्दुत्वस्य किं मूल्यं तया महिलायाः दत्तम् इति। मेरुतस्य लोकप्रियकवित्री अनामिका जैनः रानीलक्ष्मीबाई इत्यस्य वीरतां प्रकाशयन्त्याः अवदत् यत् रानी लक्ष्मीबाई स्वस्य कङ्कणं उद्धृत्य खड्गं तीक्ष्णं करोति, यदा सा दुर्गा इव आक्रमणं करोति तदा शत्रुः पुनः विनष्टः भवति। तस्याः अन्यः रचना कविता तुम्को बटालायेगी, क्या सिन्दूर कि किमत है इति अपि बहु प्रशंसितः ।
हापुरतः व्यंग्यकारः प्रवीणशुक्लः हास्यव्यंग्यस्य तीक्ष्णप्रस्तुतिभिः प्रेक्षकान् हासं कारितवान् । कार्यक्रमस्य संचालनं रचितं रोचकं च रीत्या छत्तीसगढस्य रायपुरस्य प्रसिद्धहास्यकविः पद्मश्री डॉ. सुरेन्द्र दुबे इत्यनेन कृतम्। पाकिस्तानस्य विषये तीक्ष्णं व्यङ्ग्यं कुर्वन् सः अवदत् यत्, पाकिस्तान, एकं वस्तु शृणुत, यदि शान्तं भवति तर्हि भारतम्, यदि क्रुद्धं भवति तर्हि महाभारतम् इति। तथा पाकिस्तान, इदानीं काश्मीरस्य कृते न, अपितु कराचीनगरस्य कृते चिन्तयतु। लखनऊनगरस्य कविता कविता तिवारी अपि स्वस्य शक्तिशालिनः काव्यैः प्रेक्षकान् मंत्रमुग्धं कृतवती ।
अस्मिन् भव्यायोजने उत्तरप्रदेशसरकारस्य जलशक्तिराज्यमंत्री रामकेशनिषादः, पूर्वहमीरपुर-महोबा सांसदः कुमारपुष्पेन्द्रसिंहचंदेलः, सदरविधायकः प्रकाशद्विवेदी, विधानपरिषत्सदस्यः जितेन्द्रसिंहसेंगरः, बाबूलालतिवारी, विधायकः नरैनी ओम्मनीवर्मा, जनपदपंचायतसदस्यः सुनीलसिंहपटेलः, नगरपरिषत्बान्दा अध्यक्षः मालतीबंसु, सहिताः नगरस्य अनेकगणमान्यमुख्यातिथिरूपेण उपस्थिताः आसन्।
कार्यक्रमस्य सफल आयोजने बुण्डेलखण्ड युवा प्रतिष्ठानसंस्थापकप्रवीणसिंहः अग्रणीभूमिकां निरूढवान् । इदं कविसम्मेलनं न केवलं महाराणाप्रतापस्य शौर्याय समर्पितं अपितु देशभक्ति, नारीसशक्तिकरणं, समकालीनविषयेषु च काव्यानां सशक्तप्रस्तुतिः स्मरणीयसन्ध्यां कृतवती।
हिन्दुस्थान समाचार / ANSHU GUPTA