Enter your Email Address to subscribe to our newsletters
सर्वेषाम् आकांक्षिजनपदेषु मुख्यमन्त्री सुपोषणाभियानं चलिष्यति
लखनऊनगरम्, 10 मईमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथस्य मार्गदर्शने राज्ये बालकुपोषणविरुद्धं सम्भव-अभियानस्य धावनस्य सापेक्षिकं सफलता प्राप्ता अस्ति। सम्भव अभियानस्य राज्यस्य अष्टसु आकांक्षिषु जनपदेषु अपि महत्त्वपूर्णा भूमिका अस्ति, परन्तु सीएम योगी इत्यनेन राज्यात् बालकुपोषणस्य मूलतः उन्मूलनार्थं मुख्यमन्त्रीसुपोषण-अभियानं कर्तुं निर्देशाः दत्ताः। तदनुसारं राज्यस्य सर्वेषु 8 आकांक्षिषु जनपदेषु संचालनार्थं मुख्यमन्त्रीसुपोषण-अभियानस्य प्रायोगिकपरियोजनाय विस्तृता कार्ययोजना निर्मिता अस्ति। यस्य अन्तर्गतं आकांक्षीजनपदेषु प्रायः 11 लक्षं बालकान् पौष्टिकजलपानं प्रदातुं 245 कोटिरूप्यकाणां बजटं प्रस्तावितम् अस्ति। शीघ्रमेव राज्यस्य सर्वेषु आकांक्षिषु जनपदेषु एषः अभियानः आरभ्यते।
मुख्यमन्त्री योगी आदित्यनाथः राज्यात् बालकुपोषणस्य मूलतः उन्मूलनं कृत्वा खाद्यसुरक्षां सुनिश्चित्य महत्त्वाकांक्षी सोपानम् अङ्गीकृतवान्। अस्य अन्तर्गतं मुख्यमन्त्रीसुपोषणाभियानस्य प्रायोगिकपरियोजनाय कार्ययोजना निर्मिता अस्ति।
अस्मिन् अभियाने राज्यस्य सर्वेषु 8 आकांक्षीजनपदेषु 3 तः 6 वर्षाणि यावत् आयुषः बालकानां कृते प्रतिदिनं 400 कैलोरी, 15 तः 20 ग्राम प्रोटीनयुक्तं जलपानं प्रदत्तं भविष्यति। अस्मिन् अभियाने आकांक्षीमण्डलानां 11,13,783 बालकाः चिह्निताः, येषां कृते जलपानस्य मूल्यं प्रतिदिनं 44 रुप्यकाणि भविष्यति। अस्य अभियानस्य कृते 254.83 कोटिरूप्यकाणां बजटं प्रस्तावितम् अस्ति ।
वाराणसीजनपदस्य बालकानाम् उपरि बाजरा चिक्की नुट्रीबारस्य सकारात्मकः प्रभावः दर्शितः अस्ति
मुख्यमन्त्री पोषण अभियानस्य अन्तर्गतं बालकानां कृते सुगन्धयुक्तं दुग्धं, बाजरा चिक्की न्यूट्रीबार, एकं कदलीफलं वा ऋतुफलम् इत्यादीनि पौष्टिकानि खाद्यपदार्थानि प्रदत्तानि भविष्यन्ति। विशेषतया बाजरा चिक्की नुट्रीबार इत्यनेन वाराणसीजनपदे कृते प्रारम्भिकप्रयोगे सकारात्मकपरिणामाः दर्शिताः।
अस्य स्वीकार्यता, पोषणमूल्यं च बालकानां स्वास्थ्ये प्रगतिं सूचयति । वाराणसीमण्डले आङ्गनवाडीबालानां मध्ये बाजरा-न्यूट्रीबारस्य वितरणस्य कारणेन रक्ताल्पता, स्तब्धता, न्यूनवजनस्य च समस्या न्यूनीभूता । अपि च, एतत् नुट्रीबारं न केवलं पौष्टिकम्, अपितु बालकानाम् अपि इदं रोचते यतोहि इदं स्वादिष्टम् अस्ति। फलतः आङ्गनवाडीकेन्द्रेषु बालकानाम् उपस्थितिः वर्धिता अस्ति ।
राज्यसर्वकारस्य प्रवक्ता अवदत् यत् सीएम योगी आदित्यनाथः मुख्यमन्त्री पोषण अभियानं प्राथमिकताम् अददात्, आकांक्षी जनपदेषु कुपोषणस्य समस्यां पूर्णतया निवारयितुं यथाशीघ्रम् एतत् अभियानं कार्यान्वितुं अधिकारिभ्यः निर्देशं दत्तवान्। सः अस्मिन् दिशि सर्वकारेण क्रियमाणाः प्रयत्नाः न केवलं बालकानां स्वास्थ्ये प्रगतिं करिष्यन्ति, अपितु तेषां शारीरिक-मानसिक-सशक्ताः अपि भविष्यन्ति, यत् तेषां उत्तम-भविष्यस्य कृते अतीव महत्त्वपूर्णम् इति सः बोधितवान् |.
अभियानस्य अन्तर्गतं टेकहोमराशनद्वारा बालकानां कृते नियमितरूपेण पौष्टिकजलपानस्य वितरणं भविष्यति। अपि च, विशेषज्ञदलः अपि समये-समये तेषां स्वास्थ्यस्य निरीक्षणं करिष्यति, येन अभियानस्य प्रभावस्य अपि समये मूल्याङ्कनं कर्तुं शक्यते।
हिन्दुस्थान समाचार / ANSHU GUPTA