बाबूलाल मरांडी विभिन्नतथ्येषु कृता हेमंत सर्वकारस्य आलोचना
रांची, 11 मईमासः (हि.स.)।भारतीयजनतापक्षस्य प्रदेशाध्यक्षः विपक्षनेता च श्री बाबूलालमराण्डी रविवासरे झारखण्डराज्यस्य हेमन्तसोरेंसर्वकारं प्रति तीव्रं प्रहासं कृतवान्। सः ‘सोशल मीडियायाः एक्स्’ नामकं माध्यमं प्रयोग्य अवदत्—निर्लज्जतायाः अपि सीमा अस्ति,
फाइल फोटो बाबूलाल मरांडी


रांची, 11 मईमासः (हि.स.)।भारतीयजनतापक्षस्य प्रदेशाध्यक्षः विपक्षनेता च श्री बाबूलालमराण्डी रविवासरे झारखण्डराज्यस्य हेमन्तसोरेंसर्वकारं प्रति तीव्रं प्रहासं कृतवान्। सः ‘सोशल मीडियायाः एक्स्’ नामकं माध्यमं प्रयोग्य अवदत्—निर्लज्जतायाः अपि सीमा अस्ति, किन्तु हेमन्तसोरेंसरकारा तां सीमामपि अतिक्रान्तवती। झारखण्डराज्यं देशस्य प्रथमं तादृशं राज्यं जातं, यत्र गतदशदिनानि यावत् 'डीजीपी' (महानिदेशकः) पदं रिक्तं वर्तते। यः च ‘डीजीपी’ सदृशं कर्म करोति, सः अपि निर्वेतनं सेवा दत्ते। वाह, मुख्यमंत्रिन् महोदय! एषः तु नूतनस्य भारतस्य निर्माणमिव— 'निर्वेतनं, निरविधिकं, केवलं भ्रष्टाचाराधारितं प्रशासनम्'।

ततः सः व्यङ्ग्येन अवदत् यत् किं न वयं नूतनां नीतिं स्थापयेम? धनबाद्, हज़ारीबाग्, रामगढ़्, बोकारो इत्यादयः कोयलाक्षेत्राणि यानि ‘कमाऊ’ (धनार्जनक्षमाणि) सन्ति, तेषां सहितेषु खनिज-प्रदेशेषु अपि ‘निर्वेतनं, केवलं कमीशनाधारितं सेवा’ इत्येतस्मिन् प्रयोजनाय ‘सेवानिवृत्तानां अनुभवीजनानां च’ आवेदनानि आमंत्रयन्तु। यं कार्यं डीजीपी महोदयः करोति, तदेव आदर्शमस्तु। यत्र वेतनस्य स्थाने ‘वसूली’, संविधानस्य स्थाने ‘रसोई-मण्डल्याः आदेशः’ मान्यः भवति।

अनन्तरं तेन आरोपितं यत् राज्यसत्ता न केवलं भारतीयसंविधानस्य अनुच्छेदं ३१२ अस्वीकारितवती, यः यू.पी.एस्.सी. संस्थायै अधिकारं ददाति, किन्तु सर्वोच्चन्यायालयस्य ‘प्रकाशसिंह’ विषयक निर्णयान् अपि रद्दीकृतवती इव दृश्यते। हेमन्तसोरेंनमहाशयः अद्य कदाचित् आत्मानं सर्वोच्चन्यायालयादपि उपरिस्थं मन्यते, प्रशासनं तु अत्यन्ताधः पतितं कृतवान्। झारखण्डं तस्मिन् स्थले आगतम् यत्र जे.पी.एस्.सी. (झारखण्ड लोकसेवा आयोगस्य) सर्वाः कुर्स्यः विक्रय्यन्ते, यू.पी.एस्.सी. द्वारा चयनिताः अधिकारीणः अपि ‘मूल्यसूची’ द्रष्टव्या भवति। हेमन्तजी, भवतः एषः ‘क्रान्तिकारी प्रयोगः’— यत्र 'योग्यता न, केवलं सुविधा शुल्कः' एव प्रशासनस्य मूल्यमिति— अतीव निन्दनीयः। यः परम्परा त्वया आरब्धा, सा न केवलं शासनसंस्थायाः विश्वसनीयतां विनाशयति, अपि तु आगामिषु वर्षेषु झारखण्डराज्यस्य प्रशासनिकसंरचनायाः ताबूतं प्रति अन्तिमा कीलक इव भविष्यति।

अस्यैव सन्दर्भे अन्यस्मिन् वक्तव्ये श्रीमराण्डी अवदत् यत्पहलगामे जातस्य कायर-आतङ्कवाद-आक्रमणस्य अनन्तरं भारतदेशेन तीव्रं प्रत्याघातं कृतम्। केवलं कतिपयघटिकाभ्यः मध्ये भारतसैन्येन पाकिस्तानं घुट्नयोः पतितं कृतम्। अस्माकं वीरसेनया पाकिस्तानस्य ११ वायुसैनिकस्थानानि, अनेकानि आतङ्कवादीकेन्द्राणि च निष्कण्टकं ध्वस्तानि। प्रधानमन्त्रिणः नरेन्द्रमोदीनः नेतृत्वे भारतीयसेनायाः शौर्यम् पराक्रमं च समग्रं जगत् प्रणमति। भारतदेशः आतङ्कवादं समूलं कर्तुं स्वप्रतिज्ञायाम् अडिगः अस्ति।

---------------

हिन्दुस्थान समाचार