सीमायाः समीपे सशस्त्रबलानां मनोबलवर्धनाय प्राप्तः मुख्यमन्त्री धामी आगतः, सः उक्तवान् – सैनिकाः राष्ट्रस्य गौरवम्।
चंपावतम्, 11 मईमासः (हि.स.)।रविवासरे उत्तराखण्डराज्यस्य मुख्यमंत्री पुष्करसिंहधामी भारत-नेपालसीमायां स्थितां सप्तपञ्चाशत्तमां वाहिनीं सशस्त्रसीमाबलस्य बनबसानाम्न्यां प्राविशत्। तत्र सः अधिकारीभिः सैनिकैः च सह साक्षात्कृत्य सीमाप्रदेशस्य सुरक्षाव्यवस्
एसएसबी जवानों के साथ मुख्यमंत्री धामी


एसएसबी जवानों के साथ मुख्यमंत्री धामी


एसएसबी जवानों के साथ मुख्यमंत्री धामी


एसएसबी जवानों के साथ मुख्यमंत्री धामी


चंपावतम्, 11 मईमासः (हि.स.)।रविवासरे उत्तराखण्डराज्यस्य मुख्यमंत्री पुष्करसिंहधामी भारत-नेपालसीमायां स्थितां सप्तपञ्चाशत्तमां वाहिनीं सशस्त्रसीमाबलस्य बनबसानाम्न्यां प्राविशत्। तत्र सः अधिकारीभिः सैनिकैः च सह साक्षात्कृत्य सीमाप्रदेशस्य सुरक्षाव्यवस्थायाः निरीक्षणं कृतवान्। मुख्यमंत्री धामी सैनिकानां साहसस्य, अनुशासनस्य, कर्तव्यपरायणतायाश्च प्रशंसा कृत्वा अवदत्—अस्माकं सीमाः सैनिकानां सतर्कतया समर्पणेन च अभेद्याः जाताः।

सः उक्तवान् यत् भारत-नेपालसीमायाम् सतर्कता केवलं प्रादेशिकसुरक्षायै न, अपि तु राष्ट्रहिताय अपि अत्यावश्यकम् अस्ति। राज्यसर्वकारः, केन्द्रसर्वकारः, सुरक्षायोजनाः च समन्वये कार्यं कुर्वन्ति इति अपि तेन सूचितम्।

मुख्यमंत्री धामी सीमाचौक्याः अवस्थापनस्य, सञ्चारस्य, गश्तीव्यवस्थायाः च सैनिकानां च सुविधानां विषये अपि जानकारीं प्राप्तवान्, च तेन आवश्यकानि निदेशाः अपि दत्ताः।

प्रधानमन्त्रिणा नरेंद्रमोदिनाम्ना सीमावर्तीग्रामाः प्रथमग्रामाः इति नाम्ना निर्दिष्टा इति स्मारयन् सः उक्तवान्—एते ग्रामाः राष्ट्रसीमायाः संस्कृतेः च प्रथमा पहचान (पहचानः) भवन्ति। एषां ग्रामाणां रक्षायाम् नियोजितानां सैनिकानां प्रति तेन कृतज्ञता अपि व्यक्ता।

सीमापर्यटनकाले मुख्यमंत्री सैनिकैः सह संवादं कृत्वा तेषां समस्याः अनुभवांश्च श्रुतवान्। सः हालैव जम्मू-कश्मीरस्य पहलगामप्रदेशे घटितस्य आतंकवादीआक्रमणस्य निन्दां कृत्वा तम् कापुरुषतायाः उदाहरणं इति उक्‍तवान्। भारतस्य सेनया तस्य आक्रमणस्य तीव्रं प्रत्युत्तरं दत्तम् इति अपि सः अवदत्।

राष्ट्रस्य एकतायाः नागरिकाणां देशभक्तेः च परमं बलं अस्ति इति सः अन्ते उद्घोषितवान्।

एतस्मिन् अवसरे उपस्थिताः—डीआईजी एसएसबी अमितशर्मा, चम्पावतजनपदस्य जिलाधिकारी नवनीतपाण्डेय, उधमसिंहनगरजनपदस्य जिलाधिकारी नितिनभदौरिया, वरिष्ठपुलिसाधीक्षकः मणिकान्तमिश्रः, पुलिसाधीक्षकः अजयगणपति च अन्ये च वरिष्ठाः अधिकारीणः।

हिन्दुस्थान समाचार