Enter your Email Address to subscribe to our newsletters
चंपावतम्, 11 मईमासः (हि.स.)।रविवासरे उत्तराखण्डराज्यस्य मुख्यमंत्री पुष्करसिंहधामी भारत-नेपालसीमायां स्थितां सप्तपञ्चाशत्तमां वाहिनीं सशस्त्रसीमाबलस्य बनबसानाम्न्यां प्राविशत्। तत्र सः अधिकारीभिः सैनिकैः च सह साक्षात्कृत्य सीमाप्रदेशस्य सुरक्षाव्यवस्थायाः निरीक्षणं कृतवान्। मुख्यमंत्री धामी सैनिकानां साहसस्य, अनुशासनस्य, कर्तव्यपरायणतायाश्च प्रशंसा कृत्वा अवदत्—अस्माकं सीमाः सैनिकानां सतर्कतया समर्पणेन च अभेद्याः जाताः।
सः उक्तवान् यत् भारत-नेपालसीमायाम् सतर्कता केवलं प्रादेशिकसुरक्षायै न, अपि तु राष्ट्रहिताय अपि अत्यावश्यकम् अस्ति। राज्यसर्वकारः, केन्द्रसर्वकारः, सुरक्षायोजनाः च समन्वये कार्यं कुर्वन्ति इति अपि तेन सूचितम्।
मुख्यमंत्री धामी सीमाचौक्याः अवस्थापनस्य, सञ्चारस्य, गश्तीव्यवस्थायाः च सैनिकानां च सुविधानां विषये अपि जानकारीं प्राप्तवान्, च तेन आवश्यकानि निदेशाः अपि दत्ताः।
प्रधानमन्त्रिणा नरेंद्रमोदिनाम्ना सीमावर्तीग्रामाः प्रथमग्रामाः इति नाम्ना निर्दिष्टा इति स्मारयन् सः उक्तवान्—एते ग्रामाः राष्ट्रसीमायाः संस्कृतेः च प्रथमा पहचान (पहचानः) भवन्ति। एषां ग्रामाणां रक्षायाम् नियोजितानां सैनिकानां प्रति तेन कृतज्ञता अपि व्यक्ता।
सीमापर्यटनकाले मुख्यमंत्री सैनिकैः सह संवादं कृत्वा तेषां समस्याः अनुभवांश्च श्रुतवान्। सः हालैव जम्मू-कश्मीरस्य पहलगामप्रदेशे घटितस्य आतंकवादीआक्रमणस्य निन्दां कृत्वा तम् कापुरुषतायाः उदाहरणं इति उक्तवान्। भारतस्य सेनया तस्य आक्रमणस्य तीव्रं प्रत्युत्तरं दत्तम् इति अपि सः अवदत्।
राष्ट्रस्य एकतायाः नागरिकाणां देशभक्तेः च परमं बलं अस्ति इति सः अन्ते उद्घोषितवान्।
एतस्मिन् अवसरे उपस्थिताः—डीआईजी एसएसबी अमितशर्मा, चम्पावतजनपदस्य जिलाधिकारी नवनीतपाण्डेय, उधमसिंहनगरजनपदस्य जिलाधिकारी नितिनभदौरिया, वरिष्ठपुलिसाधीक्षकः मणिकान्तमिश्रः, पुलिसाधीक्षकः अजयगणपति च अन्ये च वरिष्ठाः अधिकारीणः।
हिन्दुस्थान समाचार