Enter your Email Address to subscribe to our newsletters
उदयपुरम्, 11 मईमासः (हि.स.)।
प्रतापगौरवकेंद्रे राष्ट्रीय तीर्थे रामभक्त महावीर हनुमानस्य जन्मोत्सव १२ अप्रेल तः प्रारम्भे विशेषं न्यूनीकरणस्य अद्य समापनदिनम् अस्ति। एतस्य न्यूनीकरणस्य अधीनं १२ मई पर्यन्तं बुद्धपूर्णिमायाः पर्यंतं सर्वे प्रकारेण पर्यटकाः एकेन सह एकं निशुल्कं प्रवेशं प्राप्स्यन्ति। प्रतापगौरवकेंद्रे निदेशकः अनुरागसक्सेना उक्तवान् यः विशेषं छूटायाः प्रावधानं अवकाशे तथा विविधे पर्वे दृष्ट्वा कृतं। अनेन प्रत्येके टिकटे एकस्मिन सह एकं पर्यटकं मुक्तं प्रवेशं कर्तुं शक्यं। सह, ५-१२ वर्षेभ्यः बालानां प्रवेश शुल्कं ५० रुपयाः निश्चितं कृतं। सायं काले यः वाटर लेजर शो मेवाड़स्य शौर्यगाथायाः एकेन सह एकं न्यूनीकरणम् अर्हितं। सोमवारे १२ मई तः पर्यटकाः एतं न्यूनीकरणलाभं प्राप्स्यन्ति। मङ्गलवासरे तु एतत् न्यूनीकरणं न प्रवर्तते।
-----
हिन्दुस्थान समाचार