रियल मैड्रिड इत्येनं पराजित्य ला लीगपदकस्य समीपं प्राप्नोत्  बार्सिलोना
4-3 अंकयोः विशेषेण जयः, राफिन्हा अकरोत् गोलद्वयं, मबाप्पे व्यकृणोत् त्रितयं (हेट्रिक) बार्सिलोना, 12 मईमासः (हि.स.)।ला-लीगा-कपायां रविवासरे सम्पन्ने ‘एल् क्लासिको’ नाम्नि समरंगे, बार्सिलोना-दलेन रियल् मैड्रिड्-दलं ४-३ इत्यनेन विजित्य, चम्पियनशिप्-
मैच जीतने के बाद बार्सिलोना की टीम


4-3 अंकयोः विशेषेण जयः, राफिन्हा अकरोत् गोलद्वयं, मबाप्पे व्यकृणोत् त्रितयं (हेट्रिक)

बार्सिलोना, 12 मईमासः (हि.स.)।ला-लीगा-कपायां रविवासरे सम्पन्ने ‘एल् क्लासिको’ नाम्नि समरंगे, बार्सिलोना-दलेन रियल् मैड्रिड्-दलं ४-३ इत्यनेन विजित्य, चम्पियनशिप्-शीर्षाय अभिमुखं सुदृढं पादप्रक्षेपं कृतम्।

एतस्मिन् विजयेन सह बार्सिलोना-दलेन मैड्रिड्-दलात् सप्ताङ्कान् अधिकं प्राप्तम्, च केवलं त्रयः एव शेषाः प्रतिस्पर्धाः अवशिष्टाः सन्ति।

मबाप्पेस्य त्रिगोलप्रयत्नं अपि बार्सिलोना-दलेन विजयं निवारयितुं न शक्तम्।

रियल् मैड्रिड्-दलस्य किलियन् मबाप्पे-नामकः क्रीडकः त्रिगोलानि कृत्वा अद्भुतं प्रदर्शनं कृतवान्, परन्तु बार्सिलोना-दलस्य राफिन्हा-द्वारा द्वे गोलयोः निष्क्रिया, तस्य च सहक्रीडकयोः लामिन् यमाल् एरिक् गार्सिया च, एकैकं गोलं कृत्वा समरस्य प्रवाहं परिवर्तितवन्तौ।

चैम्पियन् लीग्-प्रतिस्पर्धायाः पराजयात् अनन्तरं बार्सिलोनायै एषः समरः ‘करो या मरो’ इत्याकारः आसीत्।

किन्तु प्रशिक्षकस्य हैंसी फ्लिक्-नामकस्य नेतृत्वे बार्सिलोना-दलेन चतुर्थे क्लासिको-संग्रामे अपि विजयः प्राप्तः।

समरारम्भे मबाप्पेन अग्रतां प्रदत्तवान्।

रियल् मैड्रिड्-दलः शक्तिशालीं प्रारम्भिकस्थितिं प्रदर्श्य, चतुर्थेक्षणे मबाप्पे पेनल्टीद्वारा प्रथमगोलं कृत्वा दलं अग्रे नेतुम् आरब्धवान्। एषा पेनल्टी तदा प्रदत्ता यदा गोलरक्षकः वोज्शेच् शेचनी मबाप्पे इत्यस्मिन् पतितवान्। यद्यपि बार्सिलोना-दलेन अपि आफ्साइड्-आक्षेपः कृतः।

चतुर्दशेक्षणे मबाप्पेन द्वितीयं गोलं कृत्वा दलं २-० इत्यस्य स्थितौ स्थापयत्। एषः तस्य २६ तमः लीग्-गोलः आसीत्, येन सः रॉबर्ट् लेवाण्डोव्स्की-नामकं स्कोररं अतिक्रम्य शीर्षस्थानं प्राप्तवान्।

राफिन्हायाः द्विगुणगोलः, यमालस्य कौशलम्।

मैड्रिडस्य अग्रता चिरकालं स्थायिनी न जात। राफिन्हायाः प्रथमं गोलं द्वयमिनिटपर्यन्तं कृत्वा, पूर्वार्धस्य अन्तिमक्षणेषु द्वितीयं गोलं लुकास् वाज़क्वेज्-नामकात् क्रीडकात् गोळं हृत्वा कृतम्।

लामिन् यमाल् अपि विस्मयकरं क्रीडनं प्रदर्श्य एकं गोलं कृतवान्। सः राफिन्हायै एकं उत्कृष्टं क्रॉसपि दत्तवान्, यः दुर्भाग्यवशात् गोलं न जातम्।

मबाप्पेन त्रिगोलं पूरयित्वापि जयः न प्राप्तः।

द्वितीयार्धे मबाप्पेन विनीसियस् जूनियरस्य साहाय्येन तृतीयं गोलं कृत्वा त्रिगोलप्रयत्नं सिद्धं कृतम्, किन्तु बार्सिलोना-दलस्य प्रतिरक्षा-मध्यक्षेत्रयोः सम्यग्व्यवस्था कारणात् अन्यं गोलं न सञ्जातम्।

विक्टर् मुनोज् इत्यस्मिन् अन्ते स्कोरं समं कर्तुं अवसरः आसीत्, किन्तु तेन तदा गोल्लम् ऊर्ध्वं प्रक्षिप्तम्।

---------------

हिन्दुस्थान समाचार