गुवाहाट्यां बुद्धपूर्णिमामहोत्सवः आचरितः
गुवाहाटीः, 12 मईमासः ( हि.स.)। प्रतिवर्षमिव अस्मिन् वर्षे अपि गुवाहाटी-नगरस्य पाण्डु-नगरे बौद्ध-विहार-समित्या धार्मिक-उत्साहेन, सांस्कृतिक-वैभवेन च 2569तमे बुद्ध-पूर्णिमा-उत्सवः आचरितः । अस्मिन् अवसरे पाण्डुबौद्धविहारसमितेः अध्यक्षः भन्ते क्षेमानन्द
गुवाहाटी में बुद्ध पूर्णिमा उत्सव मनाया गया


गुवाहाटी में बुद्ध पूर्णिमा उत्सव मनाया गया


गुवाहाटी में बुद्ध पूर्णिमा उत्सव मनाया गया


गुवाहाटीः, 12 मईमासः ( हि.स.)। प्रतिवर्षमिव अस्मिन् वर्षे अपि गुवाहाटी-नगरस्य पाण्डु-नगरे बौद्ध-विहार-समित्या धार्मिक-उत्साहेन, सांस्कृतिक-वैभवेन च 2569तमे बुद्ध-पूर्णिमा-उत्सवः आचरितः ।

अस्मिन् अवसरे पाण्डुबौद्धविहारसमितेः अध्यक्षः भन्ते क्षेमानन्द भिक्षुः एकस्मिन् साक्षात्कारे अवदत् यत् बुद्धपूर्णिमादिनस्य आरम्भः प्रातःयात्रायाः कृते अभवत्। भक्तजनाः पाण्डु-मालिगांवक्षेत्रस्य विभिन्नेषु भागेषु नामजपं कृतवन्तः।

प्रातःकाले बौद्धविहारपरिसरस्य ध्वजारोहणेन कार्यक्रमस्य आरम्भः अभवत्। ध्वजारोहणं भन्ते क्षेमानन्द भिक्षुः आनन्दरत्न भिक्षुः च अकरोत् । तदनन्तरं धार्मिकसंस्कारस्य भागत्वेन भिक्षुभिः धार्मिकविमर्शः विशेषपूजनश्च आयोजितः ।

अपराह्णे भक्तानां कृते महाप्रसादस्य व्यवस्था कृता, यस्मिन् बहुसंख्याकाः जनाः भागं गृहीतवन्तः । अपराह्णे छात्राणां सहभागितायां चित्रकला-प्रश्नोत्तर-प्रतियोगितां आयोजिता, यया सर्वेषाम् उत्साहेन सहभागितां च पूरिता।

अस्मिन् अवसरे रामकृष्णमिशनस्य आत्माभ्रत महाराजः, पाण्डु महाविद्यालयस्य बंगलाविभागस्य प्राध्यापकः डॉ. संतनुरायचौधरी, नगांवमहाविद्यालयस्य सहायकं प्राध्यापकः डॉ. रामालाशर्मा, जालुकबारी भाजपा मंडलाध्यक्षःपियालशंकरदे, क्षेत्रपार्षदः कल्लोलचक्रवर्ती सहितम् अनेकाः प्रख्याताः व्यक्तित्वम् उपस्थिताः आसन् |

अपरपक्षे 2569 तमे बुद्धजयन्ती वैसाखी पूर्णिमा च स्मरणार्थं मालीगांवस्य शंकरदेवनगरे स्थितेन महाकरुनिकबुद्धविहारः ट्रस्टेनः भव्यकार्यक्रमस्य आयोजनं कृतम् ।

अस्याः बुद्धजयन्त्याः अवसरे प्रातःकाले ध्वजारोहणेन कार्यक्रमस्य आरम्भः अभवत् । ध्वजारोहणं गुवाहाटी उच्चन्यायालयस्य वरिष्ठः अधिवक्ता समाजसेवी बिजनमहाजनेन कृतम्।

बिजनमहाजनः स्वसम्बोधने बौद्धधर्मस्य विश्वे प्रसारस्य महत्त्वं प्रकाशितवान् । मन्दिरस्य अध्यक्षः भन्ते भिखु शसनप्रिया उक्तवान् यत् यदि सर्वे जनाः धर्मस्य अनुसरणं कुर्वन्ति, स्वकर्तव्यं च निर्वहन्ति तर्हि समाजे शान्तिः समृद्धिः च सुनिश्चिता भवितुम् अर्हति।

एतदतिरिक्तं महाकरुनिकबुद्धविहारन्यासस्य सचिवः जुआलसकिया स्वसम्बोधने बौद्धधर्मस्य प्रासंगिकतायां सार्वत्रिकतायां च बलं दत्तवान्।

सभायां सेवानिवृत्तः आईएएस-अधिकारी, भारतसर्वकारेण अनुमोदितस्य असम आयुक्तसमाजस्य सदस्यः, पूर्वोत्तरपरिषदः च सदस्यः लोङ्गी फाङ्गचः सहितः अनेके गणमान्यजनाः उपस्थिताः आसन् ।

हिन्दुस्थान समाचार / Dheeraj Maithani